This page has not been fully proofread.

६३६
 
न्यायकोशः ।
 
इदं रजतम् इति भ्रमे च विषयताद्वये व्यधिकरणप्रकारावच्छिन्नत्वस्य
विषयत्वप्रतियोगित्वस्याविरोधात् समूहालम्बने च विषयताभेदान्नाप्रमाल -
क्षणे अव्याप्त्यतिव्याप्ती ( चि० १ प्रामा० पृ० ४२१-४२२ ) । सर्वत्र
स्वपदेन विशेष्यता। [ घ ] स्वसमानाविकरणप्रकारा नवच्छिन्नविषयता-
• प्रतियोगिज्ञानम् ( चि० १ प्रामा० पृ० ४१८-४२०) । स्वसमाना-
धिकरणेति स्वसमानाधिकरणधर्मप्रकारकेत्यर्थः । प्रकारता च विशेष्य-
तावच्छेदकतातिरिक्ता ग्राह्या । तेन इदं रजतम् इति शुक्तिमात्र विशेष्यक-
भ्रमे नाव्याप्तिः । विशेष्यतावच्छेदकांशे भ्रमरूपम् विधेयांशे च प्रारूपं
ज्ञानं न लक्ष्यम् इतनतत्र दोष इति भावः ( मू० म० १
प्रामा० पृ० ४२२) । ३ जलनिर्गमस्थानम् । ४ भ्रमणम् इति
 
काव्यज्ञा आहुः ।
 
भ्रमणम् – ( कर्म ) गतिविशेषः । अयं च गमनेन्तर्भवति (भा०प०
श्लो० ७) ।
 
भ्रान्तिः– १ भ्रमः ( अमरः ) । २ योगान्तरायश्चित्तविक्षेपो भ्रान्तिः इति
• योगशास्त्रज्ञा आहुः ( पात० पा० १ सू० ३०) । अत्रोच्यते व्यवहार-
विषये षाण्मासिके तु संप्राप्ते भ्रान्तिः संजायते नृणाम् । घात्राक्षराणि
• सृष्टानि पत्रारूढान्यतः पुरा ॥ (ज्यो० त० ) ( वाच ० ) इति ।
भ्रान्तिदर्शनम् – अतस्मिंस्तद्बुद्धिः ( सर्व० सं० पृ० ३५५ पात● ) ।
 
म.
 
मङ्गलम् - १ [क] विघ्नध्वंसद्वारकार्थसमाप्तिफलकं कर्म । तच्च यथा
ग्रन्थारम्भे कर्तव्यमाशीर्वादाद्यन्यतमम् निधाय हृदि विश्वेशं विधाय गुरु
वन्दनम् ( त० सं० ) इत्यादि । मङ्गलत्वं च प्रतिबन्धकान्यस्य सतः
प्रारिप्सित प्रतिबन्धक दुरित निवृत्त्यसाधारणकारणत्वम् (कि० ब० पृ० ६) ।
दी० पृ० ३) । यद्वा मङ्गलत्वं निर्विघ्नमारब्धं परिसमाप्यताम् इति
अथवा विघ्नोत्सारणासाधारणकारणत्वे सति साध्यत्वम् ( न्या० सि०
. प्राचीनमताभिप्रायेण । तन्मते समाप्तिरेव सुखसाधनतया पुरुषार्थत्वा
कामनया वेदविहितत्वम् ( चि० १ मङ्ग० पृ० १०१ ) । अयं कल्पः