2023-10-18 07:21:15 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१४
 
न्यायकोशः ।
 
अनुषज्यन्ते न तैर्विना सोर्थः सिध्यति तेथ यदधिष्ठानाः सोधिकरण-

सिद्धान्तः। यथा देहेन्द्रियव्यतिरिक्तो ज्ञाता दर्शनस्पर्शनाभ्याभेकार्थ-

ग्रहणादिति । अत्रानुषङ्गिणोर्था इन्द्रियनानात्वं नियतविषयाणीन्द्रियाणि

स्वविषयग्रहणलिङ्गानि ज्ञातुर्ज्ञानसाधनानि गन्धादिगुणव्यतिरिक्तं द्रव्यं

गुणाधिकरणं अनियतविषयाश्चेतना इति पूर्वार्थसिद्धावेतेर्थाः सिध्यन्ति ।

न तैर्विना सोर्थ: संभवतीति (वात्स्या० १ । १।३० ) ।
 

 

[ख ] यस्यार्थस्य सिद्धौ जायमानायामेवान्यस्य प्रकरणस्य प्रस्तुतस्य सिद्धि-

र्भवति सः । यथा तयणुकादिकं पक्षीकृत्योपादानगोचरापरोक्षज्ञानचि-

कीर्षा कृतिमज्जन्यत्वे साध्यमाने सर्वज्ञत्वमीशस्य ( गौ० वृ० १ । १ । ३० ) ।

यथा वा क्षित्यादिकर्तृसिद्धौ कर्तुः सार्वज्ञ्यम् ( त० भा० ४३ ) ।

[ग] अनुमेयस्य सिद्ध्यार्थो योनुषङ्गेण सिध्यति । स स्यादाधार सिद्धान्तो

जगत्कर्ता यथेश्वरः ॥ ( तार्किकर० श्लो० ६१ ) ।
 

 
<
अधिकवृत्तित्वम्
>
तदपेक्षयाधिकदेशकालान्यतरवृत्तित्वम् । यथा पृथिवी-

त्वमपेक्ष्य द्रव्यत्वस्याधिक देशवृत्तित्वम् । योधिक देशवृत्तिर्धर्मः स एव

व्यापकधर्मो भवति ।
 
-
 

 
<
अधिकारः - >
१ स्वामित्वं यथेष्टऋयविक्रयादिकर्तृत्वसंपादकस्वामित्वं वा । यथा

सर्वे स्युरधिकारिण इत्यादावधिकार इति धर्मशास्त्रज्ञाः । २ [ क ] यद्ध-

र्भविशिष्टेन कृतस्य कर्मणः फलजनकत्वं सः[^१] ( मू० म० १ ) ।
 

[ ख ] यंय[^२]त् प्रवर्तमानपुरुषनिष्ठं तथा ज्ञायमानं सत्प्रवृत्तिहेतुः सः ।

[ग] यंय[^२]त् विधिवाक्येषु पुरुषविशेषणत्वेन श्रूयते सोधिकार इति मीमां-

सकाः । ३ स्वसूत्रे लक्ष्यसंस्कारकवाक्यार्थशून्यत्वे सति विधिसूत्रैकवाक्य-

तापन्नत्वमिति शाब्दिका वदन्ति । ४ आरम्भः । यथा अथैथ[^३] शब्दानु-

शासनमित्यादावथशब्दार्थोधिकार इति शाब्दिका आहुः ।
 

 
[^
]यथा अथातो ब्रह्मजिज्ञासेत्यादौ शमदमादिसंपत्सारासार विवेकादिरधिकारः ।

[^
] यथा स्वर्गकामो यजेतेत्यादौ स्वर्गकामनादिकमधिकारो भवति ।
 

[^
] अत्र शब्दशास्त्रमधिकृतं भवतीत्यर्थो बोध्यते ।