This page has not been fully proofread.

१४
 
न्यायकोशः ।
 
अनुषज्यन्ते न तैर्विना सोर्थः सिध्यति तेथ यदधिष्ठानाः सोधिकरण-
सिद्धान्तः। यथा देहेन्द्रियव्यतिरिक्तो ज्ञाता दर्शनस्पर्शनाभ्याभेकार्थ-
ग्रहणादिति । अत्रानुषङ्गिणोर्था इन्द्रियनानात्वं नियतविषयाणीन्द्रियाणि
स्वविषयग्रहणलिङ्गानि ज्ञातुर्ज्ञानसाधनानि गन्धादिगुणव्यतिरिक्तं द्रव्यं
गुणाधिकरणं अनियतविषयाश्चेतना इति पूर्वार्थसिद्धावेतेर्थाः सिध्यन्ति ।
न तैर्विना सोर्थ: संभवतीति (वात्स्या० १ । १।३० ) ।
 

 
[ख ] यस्यार्थस्य सिद्धौ जायमानायामेवान्यस्य प्रकरणस्य प्रस्तुतस्य सिद्धि-
र्भवति सः । यथा तयणुकादिकं पक्षीकृत्योपादानगोचरापरोक्षज्ञानचि-
कीर्षा कृतिमज्जन्यत्वे साध्यमाने सर्वज्ञत्वमीशस्य ( गौ० वृ० १ । १ । ३० ) ।
यथा वा क्षित्यादिकर्तृसिद्धौ कर्तुः सार्वज्ञ्यम् ( त० भा० ४३ ) ।
[ग] अनुमेयस्य सिद्ध्यार्थो योनुषङ्गेण सिध्यति । स स्यादाधार सिद्धान्तो
जगत्कर्ता यथेश्वरः ॥ ( तार्किकर० श्लो० ६१ ) ।
 
अधिकवृत्तित्वम्
– तदपेक्षयाधिकदेशकालान्यतरवृत्तित्वम् । यथा पृथिवी-
त्वमपेक्ष्य द्रव्यत्वस्याधिक देशवृत्तित्वम् । योधिक देशवृत्तिर्धर्मः स एव
व्यापकधर्मो भवति ।
 
-
 
अधिकारः - १ स्वामित्वं यथेष्टऋयविक्रयादिकर्तृत्वसंपादकस्वामित्वं वा । यथा
सर्वे स्युरधिकारिण इत्यादावधिकार इति धर्मशास्त्रज्ञाः । २ [ क ] यद्ध-
र्भविशिष्टेन कृतस्य कर्मणः फलजनकत्वं सः ( मू० म० १ ) ।
 
[ ख ] यंत् प्रवर्तमानपुरुषनिष्ठं तथा ज्ञायमानं सत्प्रवृत्तिहेतुः सः ।
[ग] यंत् विधिवाक्येषु पुरुषविशेषणत्वेन श्रूयते सोधिकार इति मीमां-
सकाः । ३ स्वसूत्रे लक्ष्यसंस्कारकवाक्यार्थशून्यत्वे सति विधिसूत्रैकवाक्य-
तापन्नत्वमिति शाब्दिका वदन्ति । ४ आरम्भः । यथा अथै शब्दानु-
शासनमित्यादावथशब्दार्थोधिकार इति शाब्दिका आहुः ।
 
१ यथा अथातो ब्रह्मजिज्ञासेत्यादौ शमदमादिसंपत्सारासार विवेकादिरधिकारः ।
२ यथा स्वर्गकामो यजेतेत्यादौ स्वर्गकामनादिकमधिकारो भवति ।
 
३ अत्र शब्दशास्त्रमधिकृतं भवतीत्यर्थो बोध्यते ।