This page has not been fully proofread.

न्यायकोशः ।
 
भक्तिः
 
(भा० १।२।६-७ ) ब्रह्मसंस्थोमृतत्वमेति इत्यादौ इति । सुखानुशयी
रागः ( पात० सू० २।७ ) भक्तिः इति शाण्डिल्यसूत्रटीकाकृत आहुः ।
जीवोपाध्यनवच्छिन्नचेतनविषयिण्यनुरक्तिरेव भक्तिः इत्यप्यन्य आहुः
(शाण्डि० सू० टी० ) । माहात्म्यज्ञानपूर्वः सुदृढः स्नेहो भक्तिः इति
पञ्चरात्रागमकुशला आहुः । इयं भक्तिस्त्रिविधा । सा ( उत्तमा )
• साधनं भाव: प्रेमा चेति त्रिघोदिता इति । तत्र साधनभक्तिर्यथा कृति-
साध्या भवेत्साध्यभावा सा साधनाभिधा । नित्यसिद्धस्य भावस्य प्राकट्यं
हृदि साध्यता ॥ इति । भावभक्तिर्यथा शुद्धसत्त्व विशेषात्मा प्रेमा सूर्यो
• साम्यभाक् । रुचिभिश्चित्तमासृण्यकृदसौ भाव उच्यते ॥ इति । प्रेम-
● भक्तिर्यथा सभ्यङ्मसृणितस्वान्तो ममतातिशयाङ्कितः । भावः स एव
• सान्द्रात्मा बुधैः प्रेमा निगद्यते ॥ इति (भक्तिरसामृतसिन्धौ पूर्वभागः) ।
अत्रोच्यते अनन्यसमता विष्णौ ममता प्रेमलंगता । भक्तिरित्युच्यते
भीष्मप्रह्लादोद्धवनारदैः ॥ इति नारदपञ्चरात्रे । भक्तिरपि ब्रह्मविद्यायाम-
•धिकारे उपयुज्यते । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं
• स्वाम् ( कठोप० २१ २२ ) ( मध्वभा० १/१/१ उपोद्धा० ) इति ।
३ रचना यथा भवति विरलभक्तिम्लनपुष्पोपहार: ( रघु० स० ५
 
श्लो० ७४ ) इत्यादौ । ४ भागः इति काव्यज्ञा आहुः ।
इति व्यवहारज्ञा वदन्ति । ६ भङ्गी इत्यालंकारिका आहुः ।
 
विभागः

 
2010
 
भक्ष - ( धातुः ) कठिनद्रव्यस्य गलाधःसंयोगानुकूलव्यापारः । यथा
 
भक्षयत्यन्नमित्यादौ धात्वर्थो भक्षणम् ।
 
भक्ष:- १ इष्टद्रव्यसंस्कारो हि भक्षः ( जै० न्या० अ० ३ पा० ५
 
वषट्कर्तुः प्रथमभक्षः (श्रुतिः)
 
अधि० १९ ) । २ भक्षणकर्म । यथा
 
इत्यादौ ( वाच० ) ।
 
भज – ( धातुः ) प्रीत्यनुकूलो व्यापारः । यथा हरिं भजतीत्यादौ भजेरर्थः ।
अत्र हरिरूपं यत् कर्म तन्निष्ठशक्तिनिरूपकप्रीत्यनुकूलो व्यापारः इति
वः । अत्र हरिरूपप्रकृत्यर्थनिष्ठशक्तिनिरूपकत्वं ( विभत्तयर्थः)
प्रीतौ संसर्गतयान्वेति (ल० म० सुबर्थ० पृ० ८६ ) ।
 
बोधः
 
धात्वर्थ-