2023-11-02 10:42:23 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

६१२
 
न्यायकोशः ।
 
ततो बृहस्पतिः किं कृतवान् । तदाह गत्वाथ मोहयामास रंजिपुत्रान्

बृहस्पतिः। जिनधर्मे समास्थाय वेदबाह्यं स वेदवित् ॥ वेदत्रयीपरि-

भ्रष्टांश्चकार धिषणाधिपः । वेदबाह्यान् परिज्ञाय हेतुवादसमन्वितान् ॥

1 जघान शक्रो वज्रेण सर्वान् धर्मबहिष्कृतान् (मत्स्यपु० अ० २४ )

( वाच० ) इति ।
 

 
<
ब्रह्म>
१ वेदः । यथा
 
म्तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते ( मु०

१।१।९)। यथा वा तेने ब्रह्म हृदा य आदिकवये ( भाग० १।१।१ )

इत्यादौ । २ तपः । ३ सत्यम् । ४ तत्त्वम् । ५ हिरण्यगर्भादयो जीवाः ।

६ विप्रः । ७ ऋत्विग्विशेषः । यथा यज्ञस्य हैष भिषक् ब्रह्मा ( श्रुतिः )

इत्यादौ । ८ विष्कम्भादिषु पञ्चविंशो योगविशेषः इति मौहूर्तिका आहुः ।

९ विषयभोगत्यागः । स चाष्टादशविधः । तदुक्तम् दिव्यौदरिककामानां

कृतानुमतकारितैः । मनोवाक्कायतस्त्यागो ब्रह्माष्टादशधा मतम् (सर्व०

सं० पृ० ६५ आहे० ) इति । १० परब्रह्म ( परमात्मा ) इति

ॐ वेदान्तिनो वदन्ति । अत्राम्नायते । यद्वाचानभ्युदितम् येन वागभ्यु-

द्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ( केन० ४) ।

"तत्तत्वविदस्तत्वं यज्ज्ञानमद्वयम् । ब्रह्मेति परमात्मेति भगवानिति

शब्धते ॥ ( भाग० ११२।११ ) इति । तस्य नवधा रूपं यथा ।

तर्काणामेव षण्णां यत् षडिधं रूपमैश्वरम् । वैष्णवानामेकरूपं वेदाना-

मेकमेव च ॥ पुराणानामेकरूपं तस्मान्नवविधं स्मृतम् । न्यायो निर्ण

नीयं च यन्मतं शंकरोब्रवीत् ॥ नित्यं वैशेषिकास्त्वन्यं वदन्ति च
 
वदन्ति
 

वदन्ति
विचक्षणाः । सांख्यो
 
वदति तं देवं ज्योतीरूपं सनातनम् ॥
 
मीमांसा
 

सर्वरूपं च वेदान्तः सर्वकारणम् । पातञ्जलोप्यनन्तं च वेदाः सत्य

स्वरूपकम् ॥ स्वेच्छामयं पुराणं च भक्ताश्च नित्यविग्रहम् ( ब्रह्मवै० पु०

अ० १०८ ) इति । अत्राधिकं तु परमात्मशब्दव्याख्यानावसरे संपादितं

तत्र दृश्यम् । अत्र मध्वमते विष्णुरेव परब्रह्म । स चैक एवं सच्चिदा-

नन्दविग्रहः गुणपरिपूर्णः परमार्थतो जगदादिकारणम् सर्वान्तर्या

स्वतन्त्रश्च इति विज्ञेयम् । रामानुजमते तु शेषशेषिभावाङ्गीकारेण विशेषः ।