This page has not been fully proofread.

६१२
 
न्यायकोशः ।
 
ततो बृहस्पतिः किं कृतवान् । तदाह गत्वाथ मोहयामास रंजिपुत्रान्
बृहस्पतिः। जिनधर्मे समास्थाय वेदबाह्यं स वेदवित् ॥ वेदत्रयीपरि-
भ्रष्टांश्चकार धिषणाधिपः । वेदबाह्यान् परिज्ञाय हेतुवादसमन्वितान् ॥
1 जघान शक्रो वज्रेण सर्वान् धर्मबहिष्कृतान् (मत्स्यपु० अ० २४ )
( वाच० ) इति ।
 
ब्रह्म – १ वेदः । यथा
 
तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते ( मु०
१।१।९)। यथा वा तेने ब्रह्म हृदा य आदिकवये ( भाग० १।१।१ )
इत्यादौ । २ तपः । ३ सत्यम् । ४ तत्त्वम् । ५ हिरण्यगर्भादयो जीवाः ।
६ विप्रः । ७ ऋत्विग्विशेषः । यथा यज्ञस्य हैष भिषक् ब्रह्मा ( श्रुतिः )
इत्यादौ । ८ विष्कम्भादिषु पञ्चविंशो योगविशेषः इति मौहूर्तिका आहुः ।
९ विषयभोगत्यागः । स चाष्टादशविधः । तदुक्तम् दिव्यौदरिककामानां
कृतानुमतकारितैः । मनोवाक्कायतस्त्यागो ब्रह्माष्टादशधा मतम् (सर्व०
सं० पृ० ६५ आहे० ) इति । १० परब्रह्म ( परमात्मा ) इति
ॐ वेदान्तिनो वदन्ति । अत्राम्नायते । यद्वाचानभ्युदितम् येन वागभ्यु-
द्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ( केन० ४) ।
"तत्तत्वविदस्तत्वं यज्ज्ञानमद्वयम् । ब्रह्मेति परमात्मेति भगवानिति
शब्धते ॥ ( भाग० ११२।११ ) इति । तस्य नवधा रूपं यथा ।
• तर्काणामेव षण्णां यत् षडिधं रूपमैश्वरम् । वैष्णवानामेकरूपं वेदाना-
मेकमेव च ॥ पुराणानामेकरूपं तस्मान्नवविधं स्मृतम् । न्यायो निर्ण
नीयं च यन्मतं शंकरोब्रवीत् ॥ नित्यं वैशेषिकास्त्वन्यं वदन्ति च
 
वदन्ति
 
विचक्षणाः । सांख्यो
 
वदति तं देवं ज्योतीरूपं सनातनम् ॥
 
मीमांसा
 
• सर्वरूपं च वेदान्तः सर्वकारणम् । पातञ्जलोप्यनन्तं च वेदाः सत्य
स्वरूपकम् ॥ स्वेच्छामयं पुराणं च भक्ताश्च नित्यविग्रहम् ( ब्रह्मवै० पु०
अ० १०८ ) इति । अत्राधिकं तु परमात्मशब्दव्याख्यानावसरे संपादितं
तत्र दृश्यम् । अत्र मध्वमते विष्णुरेव परब्रह्म । स चैक एवं सच्चिदा-
नन्दविग्रहः गुणपरिपूर्णः परमार्थतो जगदादिकारणम् सर्वान्तर्या
स्वतन्त्रश्च इति विज्ञेयम् । रामानुजमते तु शेषशेषिभावाङ्गीकारेण विशेषः ।