This page has not been fully proofread.

१२
 
न्यायकोशः ।
 
स्तेयादीनि विहिताकरणं प्रमादश्च । एतानि दुष्टाभिसंधिं चापेक्ष्यात्मम-
नसोः संयोगादधर्मोत्पत्तिरिति । अविदुषो रागद्वेषवतः प्रवर्तकाद्धर्मा-
त्प्रकृष्टात्स्वल्पाधर्मसहिताद्ब्रह्मेन्द्र प्रजापतिपितृमनुष्यलोकेष्वाशयानुरूपैरिष्ट-
शरीरेन्द्रियविषयसुखादिभिर्योगो भवति । तथा प्रकृष्टाद वर्मात्स्वरूपधर्मसहि-
तात्प्रेततिर्यग्योनिस्थानेषु अनिष्टशरीरेन्द्रियविषयदुःखादिभिर्योगो भवति ।
एवं प्रवृत्तिलक्षणाद्धर्मादधर्मसहिताद्देव मानुषतिर्यङ्नरकेषु पुनःपुनः सं-
सारप्रबन्धो भवति । ज्ञानपूर्वकात्तु कर्मणः कृतादसंकल्पितफला-
द्विशुद्धकुले जातस्य दुःखवियोगोपायजिज्ञासोराचार्यमुपगम्योत्पन्नषट्-
पदार्थतत्त्वज्ञानस्याज्ञान निवृत्तौ विरक्तस्य रागद्वेषाभावात्तज्जयोर्धर्माधर्मयोर-
नुत्पत्तौ संचितयोरुपभोगान्निरोधे संतोषसुखं शरीरपरिखेदं चोत्पाद्य
रागादिनिवृत्तौ निवृत्तिलक्षणः केवलो धर्मः परमार्थदर्शनजं सुखं कृत्वा
निवर्तते । तदा नित्यस्यात्मनः शरीरादिनिवृत्तौ बीजाभावेन पुनः शरी-
राद्यनुत्पत्तौ दग्धेन्धनानलवदुपशमो मोक्ष इति ( प्रशस्त ० गु० पृ० ३६ ) ।
अधिकम् – ( निग्रहस्थानम् ) [ क ] हेतूदाहरणाधिकमधिकम् ( गौ०
५।२।१३ ) । एकेन कृतत्वादन्यतरस्यानर्थक्यमिति । तदेतन्नियमाभ्युपगमे
वेदितव्यमिति ( वात्स्या० ५।२।१३ ) । नियमश्चैकस्यैव हेतोदृष्टान्तस्य

वा प्रयोगः कर्तव्य इत्याकारको वादिप्रतिवाद्युभयसंमतः पूर्वकृतः संकेतः ।
[ख] कृतकर्तव्यापुनरुक्ताभिधानम् ( गौ० वृ० ५ । २ । १३ ) । अनु-
वादस्तु न कृतकर्तव्यः साभिप्रायत्वात् । प्रतिज्ञाधिक्यं च पुनरुक्तम् ।
धूमादालोकात् महानसवत् चत्वरवत् इत्यादिकं तु विना समयबन्धं
दाढर्यादिभ्रमादुक्तमधिकम् । यथा महानसं महानसवत् - इति तु
नाधिकं किं तु पुनरुक्तम् ( गौ० वृ० ५.२ । १३ ) ।
 
-
 
[ग] अधिकहेत्वादिकथनम् । यथा शब्दोनित्यः शब्दत्वाच्छ्रावणवा -
च्चेत्यादि ( नील० ) ( दि० १ ) ।
 
अधिकरणम् - ( कारकम् ) यद्धातूपस्थाप्ययादृशार्थे विग्रहस्थया सप्त-
म्या यः स्वार्थोनुभाव्यते तदेव तद्धातूपस्थाप्यतादृशक्रियायामधिकरणं
नाम कारकम् । यथा ग्रामे गन्तेत्यादौ । अत्र धात्वर्थे गतौ ग्राम निष्ठम-