This page has not been fully proofread.

न्यायकोशः ।
 
प्रेत्य
 
प्रीतिः -१ सुखविशेषः (मु० गु० ) । २ हर्षः । यथा प्रीयतां पुरुषो-
त्तम इत्यादौ । ३ तृप्तिः । ४ कामस्य पत्न्या रत्याः सपत्नी इति
पौराणिका आहुः ( मात्स्य - पु० अ० ८२ ) ( वाच ० ) ।
प्रेत्यभावः- [क] पुनरुत्पत्तिः प्रेत्यभावः ( गौ० ११ १/१९ ) ।
उत्पन्नस्य क्वचित्सत्त्वनिकाये मृत्वा या पुनरुत्पत्तिः स प्रेत्यभावः ।
।: उत्पन्नस्य संबद्धस्य संबन्धस्तु देहेन्द्रियमनोबुद्धिवेदनाभिः पुनरुत्पत्तिः
1. पुनर्देहादिभिः संबन्धः (वात्स्या० ११ १२ १९१९ ) । अत्र वृत्तिः ।
मृत्वा भावो जननं प्रेत्यभावः । तत्र पुनरित्यनेनाभ्यासकथनात् प्रागु-
पत्तिस्ततो मरणम् तत उत्पत्तिरिति प्रेत्यभावो जननादिरपवर्गान्तः ।
• एतज्ज्ञानं च वैराग्य उपयुज्यते इति प्रेत्य इति न व्यर्थम् ( गौ०
वृ० १।१।१९ ) (नील० ) । अयं धर्माधर्माभ्यामुत्पद्यते । अस्यैव च
प्रेत्यभावस्य अजरंजरीभाव इति वैदिकी संज्ञा (वै० उ० ६/२/१५ ) ।
प्रेत्यभावश्च आत्मनः पूर्वदेहनिवृत्तिः उत्तरदेहसंघातलाभः इति ( त०
भा० पृ० ४० ) । पुनर्ग्रहणं संसारानादित्वज्ञापनार्थम् । [ख]
• पूर्वोपात्तशरीरादिपरित्यागादन्यशरीरसंक्रान्तिः ( न्या० वा० १/१/१९
, पृ० ८६ ) । [ग] मरणोत्तरं जन्म ( दि० १) (त० दी ० ) ( नील० )
( ता० २० श्लो० ३१) । तद्यथा श्रूयते वसिष्ठर्षेरुवेश्यां पुनरुत्पत्तिः
इति । [घ ] जन्ममरणप्रबन्धः संसारः (वै० उ० ६/२/१५ ) ।
• प्रबन्ध: प्रवाहः (वै० वि० ६।२।१५ ) । [ङ ] प्रवाहरूपेणानादि-
1 संबन्धः संसार: ( वाच० ) ।
 
प्रेरणम् -[क] प्रयोजकव्यापारः (धर्मविशेषः ) । यथा देवदत्तो
यज्ञदत्तेन तण्डुलं पाचयतीत्यादौ णिजर्थो देवदत्तसमवेतव्यापारः ।
[ख] प्रेषणम् । तच्च निकृष्टस्य भृत्यादेः कार्यादौ नियोगः इति
ॐ वैयाकरणा आहुः । [ग] मीमांसकास्तु प्रवर्तकनिष्ठः प्रवृत्त्यनुकूल
● व्यापारः । स च लिङादिसमभिव्याहारे लिङाद्यन्तशब्दरूपः ( ल० म० ) ।
 
1 नुकूलो व्यापारः । यथा स्वर्गकामो यजेत जलमाहरेत्यादौ लिङाद्यर्थो
विधिः प्रेरणम् इत्याहुः (वै० सा० द० ) ।
 
[घ] स्वाभिलषितोपायाज्ञानादप्रवृत्तापकृष्टप्रयोज्यस्योपायविषयक प्रवृत्त्य