This page has not been fully proofread.

न्यायकोशः ।
 
१८९
 
इति स्मृतः ॥ ( पु० चि० पृ० ३४ ) । २ प्रातः कालः आदित्यो-
दयमारभ्य यावत्तु दशनाडिकाः । प्रातःकाल इति ख्यातः स्थापना-
रोपणादिषु ॥ ( पु० चि० पृ० ६४ ) । ३ सार्धप्रहरात्मकः कालः
इति कर्मज्ञा आहुः । स च वृद्धिश्राद्धाङ्गम् । तत्रोक्तम् प्रहरोप्यर्धसंयुक्तः
प्रातरित्यभिधीयते ( नि० सि० ) इति ।
 
प्रातिपदिकम् –१ [ क ] नामवदस्यार्थोनुसंधेयः ( श० प्र० ) । [ख]
अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ( पा० सू० १।२।४५ ) इति वैया -
करणा आहुः । अत्रार्थवत्त्वं च एतत्संज्ञाफलीभूत विभक्ती तरसमभि-
व्याहारानपेक्षया लोकेर्थविषयकबोधजनकत्वम् (श० शेखरे ) । २ प्रति-
पत्तिथिभवो वह्निः प्रातिपदिकः इति याज्ञिका आहुः ( वाच० ) ।
प्रातिभाव्यम् – विश्वासार्थं पुरुषान्तरेण सह समयः ( मिताक्षरा अ० २
 
श्लो० ५३ ) ।
 
प्रातिभासिकम् – (सत्त्वम् ) लौकिकेन प्रमाणेन यद्वाध्यं लौकिकेवधौ ।
तत्प्रातिभासिकं सत्त्वं बाध्यं सत्येव मातरि ॥ (सर्व० सं० पृ० ४४६ शां०) ।
प्रातिस्त्रिकम्–[ क ] विशेषधर्मः । यथा घटस्य प्रातिखिको धर्मो घट-
निष्ठं तद्व्यक्तित्वम् । [ ख ] असाधारणधर्मः इति केचिदाहुः गा
प्राथमकल्पिकः – (योगी) अभ्यासी प्रवृत्तमात्रज्योतिः ( सर्व० सं०
 
पृ० ३८४ पातञ्ज ० ) ।
 
-
 
प्रादुर्भावः - १ प्रथमप्रकाशः । २ आविर्भावः । यथा देवक्यां देवरूपिण्यां
विष्णुः सर्वगुहाशयः । प्रादुरासीद्यथा प्राच्यां दिशीन्दुरिव पुष्कलः ॥
( भाग० स्कं० १० अ० ४ श्लो० ९) इत्यादौ ।
प्रादेशिकगुणत्वम्—खाधिकरणवृत्तिदैशिकाभावप्रतियोगिगुणत्वम् (०
व० ) । यथा विभूनां विशेषगुणानाम् संयोगस्य विभागस्य च प्रादे-
शिकगुणत्वम् (भा०प० श्लो० १००)। अत्राधिकं तुं अव्याप्य
वृत्तिगुणत्वशब्दव्याख्यानावसरे संपादितम् इति तत् तत्र द्रष्टव्यम् ।
 
7