2023-10-30 08:05:35 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
५७९
 
करोमि हविषा यागं करोमि इत्याद्यनुव्यवसायात् । तृतीया च यत्साध-

नताज्ञानाधीना चिकीर्षा तन्निष्ठा । तच्च जलाहरणस्वर्गौदनादिरूपम् ।

जलाहरणमुद्दिश्य घटं करोमि स्वर्गमुद्दिश्य यागं करोमि इत्यनुव्यवसायात्

इति (मु० म०) (बाच ० ) । [ख] चिकीर्षाजन्यो यत्नः (त० कौ० ) ।

यथा विद्यार्थी विद्यायां प्रवर्तते इति । [ग] तस्येप्साजिहासाप्रयुक्तस्य

समीहा (वात्स्या० १।१।१ प्रस्तावना ) । तस्येत्यस्य ज्ञातुरित्यर्थः । [घ ]

प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः ( गौ० १११११७ ) इति । तदर्थश्च वागारम्भो

वाचिकी प्रवृत्तिः । सत्यं प्रियं हितमिति पुण्या । असत्यमप्रियमहितमिति

पापा । बुद्धिः बुध्यते ज्ञायतेनेनेति मन उच्यते । तेन मानसी प्रवृत्ति -

र्भूतदयादिः । शारीरी प्रवृत्तिः दानं परिचरणमित्यादिका दशविधा पापा

दशविधा पुण्या चेति (वै० उ० ६।२।१४ ) । शरीरेण मनसा वाचा

च प्रवृत्तिरारभ्यते । सेयं प्रवृत्तिः द्विविधा पुण्या च पापा च । पुण्या

दशविधा कायेन परित्राणम् परिचरणम् दानमिति । वाचा सत्यम् हितम्

प्रियम् स्वाध्यायः इति । मनसा दया स्पृहा श्रद्धा चेति । विपर्ययेण

पापापि दशविधैव । प्रवृत्तिफले प्रवृत्युपचारः । तद्यथा अन्नं वै प्राणिनः

प्राणाः इति । प्रवृत्तिफलं धर्माधर्मो ( न्या० वा० १।१।१७ पृ० ८५ ) ।

अत्र भाष्यम् । मनोत्र बुद्धिरित्यभिप्रेतम् । बुद्ध्यतेनेनेति बुद्धिः ।

सोयमारम्भः शरीरेण वाचा मनसा च पुण्यः पापश्च दशविधः । तदे-

त्कृतभाष्यं द्वितीयसूत्र इति (वात्स्या० १११११७) । प्रवृत्तिस्तु द्वयी ।

कारणरूपा कार्यरूपा च । द्वे अप्यात्मसमवेते । तत्राद्या जन्यत्वेना-

विशिष्टा विशिष्टा वा यत्नत्वजातिमती प्रत्यक्षसिद्धा । द्वितीया तु

धर्माधर्मरूपा यागादेरगम्यागमनादेश्च चिरध्वस्तस्य व्यापारतया कर्म-

नाशाजलस्पर्शादेः प्रायश्चित्तादेश्च नाश्यतया सिद्ध्यतीति ( गौ० वृ०

४।१११ ) ( कु० ११९) । तदुक्तम् कर्मनाशाजलस्पर्शात्करतोया-

विलङ्घनात् । गण्डकीबाहुतरणाद्धर्मः क्षरति कीर्तनात् ॥ इति । अत्र

कर्मनाशा गयानिकटवृत्तिर्नदीविशेषः इति ज्ञेयम् । अत्र वार्तिककारा

आहुः । प्रवृत्तेर्वैविध्यम् । पुरुषभेदानुविधानात् । तेषां पुरुषाणां प्रवृत्त..