2023-10-30 07:57:36 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
५६९
 
शिष्टं तु जीवनयोनिशब्दव्याख्यानावसरे संपादितम् । इच्छाद्वेषपूर्वकस्तु

हिताहितप्राप्तिपरिहारसमर्थस्य व्यापारस्य हेतुः शरीरविधारकश्च आत्म-

मनसोः संयोगादिच्छापेक्षाद्वेषापेक्षाद्वा उत्पद्यते ( प्रशस्त ० २ पृ० ३३)।

२ फलार्थिभिः प्रारब्धस्य कर्मणोवस्थापञ्चकान्तर्गतोवस्थाविशेषः प्रयत्नः

इति साहित्यशास्त्रज्ञा आहुः (वाच० ) । तदुक्तम् प्रयत्नस्तु फलावाप्स्यै

व्यापारोतित्वरान्वितः ( सा० द० परि० ६ श्लो० ३२६ ) इति ।

३ प्रयासः इति काव्यज्ञा आहुः ।
 

 
<
प्रयुक्तत्वम्>
१ प्रयोज्यत्वम् । तच्च कारणाभावात्कार्याभावः इति प्रतीति-

साक्षिकः स्वरूपसंबन्धविशेषः । यथा दण्डाभावाद्धटाभाव इत्यादौ घटा-

भावाद्यन्वयि पञ्चम्यर्थः प्रयुक्तत्वम् (मू० म० १) (गौ० वृ० १ । १ । २ )

( ग० हेत्वा० साधा० पृ० २४ ) । यथा वा पदस्य पदान्तव्यतिरेक-

प्रयुक्तान्वयाननुभावकत्वमाकाङ्क्षा ( त० सं० ) इत्यादौ प्रयुक्तत्वम्

( नील० ४ पृ० ३२ ) । २ क्वचित्तु व्यापकत्वम् । यथा दीधितिहेत्वा-

भाससामान्यनिरुक्तौ अत्र वदन्ति इति कल्पे यद्विषयकनिश्चयस्य विरोधि

विषयिताप्रयुक्तः तदुत्तरमनुमितौ द्वयोर्व्यतिरेकः इति हेत्वाभाससामान्य-

लक्षणस्य निर्वह्निर्वह्निमान् इत्यादौ बाधाद्यव्यायापत्तिवारणार्थे प्रथम-

यत्तुकारेण प्रयुक्तपदस्य व्यापकत्ववान् इत्यर्थः स्वीकृतः । एवं च प्रथम-

यत्तुकारमते विरोधिविषयकयद्विषयकनिश्चयाव्यवहितोत्तरानुमितित्वव्यापकः

प्रकृतपक्षे प्रकृतसाध्यवैशिष्ट्यावगाहित्व साध्यव्याप्यहेतु वैशिष्ट्यावगाहित्व

एतदुभयाभावः तत्त्वम् हेतुदोषत्वम् इति पर्यवसितोर्थः ( ग० २

हेत्वा० सामा० पृ० २७) । ३ प्रयोगकर्मत्वम् । यथा शब्दः प्रयुक्तः

वाक्यं प्रयुक्तम् इत्यादौ शब्दवाक्ययोः प्रयुक्तत्वम् । ४ प्रेरितत्वम् इति
 

काव्यज्ञा आहुः ।
 

 
<
प्रयोगः>
१ अनुमानम् (वै० उ०
७ ११।७) । २ उदाहरणम् ।
३ शब्दोच्चारणम् । तत्र नैयायिकाः
यथा अत्रायं प्रयोगः इत्यादौ पर्वतो वह्निमान् धूमात् इत्यादिप्रयोगः
इत्याहुः । शाब्दिकास्तु शब्दानां यथायोगं समभिव्याहृतत्वेनोच्चारणं
७२ न्या० को०
 
७ ११।७) । २ उदाहरणम् ।
अनुमानाङ्गवाक्योच्चारणम्
 

यथा अत्रायं प्रयोगः इत्यादौ पर्वतो वह्निमान् धूमात् इत्यादिप्रयोगः
इत्याहुः । शाब्दिकास्तु शब्दानां यथायोगं समभिव्याहृतत्वेनोच्चारणं
७२ न्या० को०