This page has not been fully proofread.

न्यायकोशः ।
 
स्वप्रकाशत्वरूपज्ञानस्वभावेन यथा तेनैव ज्ञानेन तदेव सिद्ध्यति तथा
तद्गतं तत्प्रकारकत्वरूपं प्रामाण्यमपि सिद्ध्यति इत्यर्थः ( म० प्र०
पृ० ६८ ) । भट्टास्तु ज्ञानं तावत्स्वविषये ज्ञातताख्यं फलं जनयति इति
निरूढम् । तथैवानुमेयं ज्ञानम् । तथा च ज्ञाततया ज्ञानानुमितिर्जायमाना
प्रामाण्यमपि विषयीकरोति इत्याहुः । स्वविषये इत्यस्य ज्ञानविषये घटादा-
वित्यर्थः । ज्ञातो घटः इति प्रतीतेर्ज्ञातताख्यं फलं जन्यते इति बोध्यम् ।
अस्य प्रतीतौ ज्ञानं निमित्तकारणम् । घटादिकं समवायिकारणम् । असम-
चायिकारणं तु नापेक्षितम् । भावकार्यस्य सासमवायिकारणकत्वम् इति
नियमस्य भरङ्गीकरात् इति । ज्ञानं न प्रत्यक्षम् । अनवस्थापत्तेः ।
किंतु अनुमितिग्राह्यमेव इति भट्टमतम् ( त० प्र० ख० ४ पृ० १२९) ।
। ( अनुमानं तु घटो ज्ञानवान् ज्ञाततावत्त्वात् इति ( म० प्र० पृ० ६७ ) ।
तदर्थश्च ज्ञाततया घटो ज्ञानवान् ज्ञाततावत्वात् इत्यादिना ज्ञानवि-
धेयकानुमितिर्जायमाना घटत्ववति घटत्वप्रकारकत्वरूपं प्रामाण्य-
मपि विषयीकरोति ( त० प्र० ख० ४ पृ० १३० ) इति ।
 
घटो
 
घटत्वप्रकारकज्ञानविशेष्यः घटत्वप्रकारकज्ञाततावत्वात् इत्यनेन घंटे
 
घटत्व प्रकारकज्ञान विशेष्यत्वानुमितिर्जायमाना घट विशेष्यघटत्व प्रकारक
१ पृ० ६७ ) । मुरारिमिश्रास्तु तद्वद्विशेष्यकत्वे सति तत्प्रकारकत्वं
ज्ञानेपि विषयीकरोति । तयोः समान वित्तिवेद्यत्वादिति भावः ( म०प्र०
प्रामाण्यम् । तच्च घटमहं जानामि इति प्रथमानुव्यवसायेनैव गृह्यते ।
• तथाहि घटत्ववांस्तावत् घटोयम् इति व्यवसायेनोपनीतः ( मनसा
सह संनिधापितः ) । अतः तद्वद्विशेष्यकता संसर्गरूपा ज्ञानेन मनसा
11 गृह्यते । विशेषणस्य पूर्वमुपस्थितत्वात् । एवम् घटत्वमपि व्यवसायेवो
पनीतम् । अतः तत्प्रकारकता विषयतावत्सुग्रहा इत्युभयस्यैकग्रहेण
गृहीतं प्रामाण्यम् इत्याहुः (न्या० म० ४ पृ० ३३-३४ ) ( म० प्र० ) ।
ॐ नैयायिकास्तु परतः अनुमानादिना ज्ञानस्य प्रामाण्यं ग्राह्यम् उत्पाद्यं चेति
( प्रथमं अयं घटः इति ज्ञानम् । ततः ज्ञानज्ञानले इति निर्विकल्पकम् ।
वदन्ति । अत्रायमर्थ: । द्वितीयानुव्यवसायेन प्रामाण्यं गृह्यते । त
 
G