2023-10-30 07:46:25 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
<प्रध्वंस: - >
१ उत्पत्तिमानविनाशी प्रध्वंस: ( सर्व० सं० पृ० २३२

अक्षपा० ) । २ अतीतावस्था इति सांख्या आहुः ।
 

 
<
प्रपञ्चः>
१ विस्तारः । २ वैपरीत्यम् । ३ प्रतारणम् । ४ संसारः

( वाच ० ) । अत्र वल्लभीया वेदान्तिनो मन्यन्ते । प्रपञ्चो भगवत्कार्यः ।

संसारस्तु मायाकार्यः । तथा च प्रपञ्चस्य स्थावरजङ्गमात्मकस्य भगव-

कार्यत्वेन सत्यत्वम् । संसारस्य त्वहंताममतात्मकस्य मायाकार्यत्वा-

न्मिथ्यात्वमेव । एवं च प्रपञ्चसंसारयोर्भेद एव इति ।
 

 
<
प्रबन्धः - >
१ संदर्भः । २ ग्रन्थादेः रचनम् ।
 

 
<
प्रभवः>
१ प्रथमप्रकाशः । यथा हिमवतो गङ्गा प्रभवतीत्यादौ प्रभव-

त्यर्थः । अत्र भुवः प्रभवः ( पा० सू० १/४/३१) इत्यनेनापादान-

संज्ञा । तदर्थश्च यत्संबन्धात्प्रभवनं प्रथमप्रकाशः स प्रभवः इति ( ग०

व्यु० का० ५ पृ० १०८) । अत्र प्रभवत्यस्मिन् इति प्रभवः इति

व्युत्पत्त्या प्रथमप्रकाशस्थानम् इत्यर्थो लभ्यते ( वाच० ) । अन्यतः

सिद्धस्य प्रथमोपलम्भस्थानम् इति हेमचन्द्र आह । अत्र प्रकाशः

आद्यबहि: - (भूखण्ड-) संयोगः धात्वर्थः । संयोगनाशाव्यवहितोत्तर-

क्षणवृत्तित्वं पञ्चम्यर्थः । आख्यातार्थ आश्रयत्वम् । तथा च हिमालय-

संयोगध्वंसाव्यवहितोत्तरक्षणवृत्त्याद्य पृथिवीसंयोगाश्रयत्ववती गङ्गा इति
 

बोध: । यद्वा पञ्चम्यर्थः संबन्धाधीनत्वम् । तस्य तादृशक्रियायां प्रभव-

त्यर्थे प्रथमप्रकाशे अन्वयः । संबन्धे च हिमवदादेः प्रकृत्यर्थस्यान्वयः

( ग० व्यु० कार० ५ पृ० १०८) ।एवम् वल्मीकाप्रात्प्रभवति

ऊर्ध्वदेशसंयोगः प्रभवत्यर्थः । अन्यत्समानम् ( का० व्या० पृ० १०) ।

नु:खण्डमाखण्डलस्य (मेघदू० पू० १५) इत्यादावप्यूझम् । अत्र
 

२ संवत्सरविशेषः इति मौहूर्तिका वदन्ति ।
 
-
 

 
<
प्रभृतिः - >
आदिः । यथा तदाप्रभृत्येव वनद्विपानाम् ( रघु० स० २

श्लो० ३८) इत्यादौ । यथा वा मनुप्रभृतिभिर्मान्यैर्मुक्ता यद्यपि राजभिः
 

( रघु० स० ४ श्लो० ७) इत्यादौ ।