2023-10-29 05:29:52 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

५१६
 
न्यायकोशः ।
 
व्यवहारात् इति ज्ञेयम् (सांख्य० प्र० मा० अ० १ सू० १४५ ) ।

४ व्यवहारशास्त्रज्ञास्तु सर्वजनज्ञानविषयः । यथा प्रतिग्रहः प्रकाशः

स्यात्स्थावरस्य विशेषतः (वीरमित्रो० २ पृ० ५८६ स्मृतिः) इत्यादौ

इत्याहुः । ५ सर्वश्राव्यं वाक्यं प्रकाशम् इति नाटकज्ञा आहुः ।

 
<
प्रकीर्णम्>
१ ग्रन्थविच्छेदः । २ विशकलिततया विद्यमानत्वम् । यथा

प्रकीर्णवादस्यायुक्तत्वात् ( त० दी० पृ० ३३) इत्यादौ । ३ विभिन्न-

जातीयानां मिश्रणम् ( वाच० ) । यथा भट्टिकाव्ये नानाजातीयप्रत्ययो-

दाहरणबोधककाण्डम् । ४ विक्षेपः । ५ धर्मज्ञास्तु अनुक्तप्रायश्चित्त-

विशेषको पापभेदः । अत्रोक्तम् अनुक्तं तत्प्रकीर्णकम् इति ( स्मृतिः)
 
प्रायश्चित्तं
 
(

वाच० ) । यथा प्रकीर्णपातके ज्ञात्वा गुरुत्वमथ लाघवम् ।

बुधः कुर्याद्ब्राह्मणानुमतः सदा ॥ (विष्णु० ) इत्यादौ इत्याहुः ।

 
<
प्रकृतत्वम्>
[क]प्रतिज्ञाविषयत्वम् (न्या० र० सामान्यनि० पृ० १०) ।

यथा एवम् दुष्टहेतुनिरूपणस्याप्रकृतत्वे दुष्टहेतूनां विभागात

( ग० हेत्वा० पृ० २ ) इत्यादौ । यथा वा प्रकृतपक्षतावच्छेदका-

वच्छिन्नविशेष्यता निरूपितप्रकृतसाध्यतावच्छेदकावच्छिन्नप्रकारताघटिते

हेत्वाभासलक्षणे हृदो वह्निमान् धूमादित्यत्र पक्षतावच्छेद की भूतत्व

साध्यतावच्छेद की भूतवह्नित्वस्य च प्रकृतत्वम् । ख उद्देश्यत्वम्

( म० प्र० ४ पृ० ५६ ) । यथा प्रकृतान्वयबोधसमानाकारस्वजन्या-

न्वयबोधविरह आकाङ्क्षा इत्यादौ ( न्या० म० ४ पृ० २२ ) ।

[ग] वर्तमानकाले गृहीतत्वम् । [घ ] प्रकरणप्राप्तत्वम् । [ङ ]

आरब्धवं इति केचिदाहुः । [च ] अधिकृतत्वम् ( वाच० ) ।

 
<
प्रकृतिः - >
१ ( शब्दः ) [ क ] स्वेतरशब्दार्थाविशेषितस्य यादृशस्वार्थस्या-

न्वयबोधं प्रति स्वाव्यवहितोत्तरत्वसंसर्गेण यादृशशब्दवत्ताया निश्चय

एव हेतुः तादृशस्तथाविधार्थे प्रकृतिः । यथा पटभूप्रभृतयो हि शब्दाः

वोत्तरविभक्त्याद्यंशे निश्चिता एव स्वोपस्थाप्यस्य वसनजननादेरन्वयं

प्रत्ययार्थे कर्मत्वकर्तृत्वादी बोधयन्ति न त्वन्यथा ( अनिश्चिता अपि ) ।

अत्रेदं बोध्यम् । चैत्रः पचति यजेत इत्यादौ शब्दान्तरधर्मिक-