This page has not been fully proofread.

न्यायकोशः ।
 

 
-
 
अक्षरम् - १ परं ब्रह्मेति मायावादिन आहुः । २ मोक्ष इत्यपीति वेदान्तिनः ।
३ लक्ष्मीरपीति माध्वाः । ४ भगवदंशभूतो भगवद्रूपो धामविशेष इति
वल्लभीयाः । ५ अकारादयो वर्णा इति काव्यज्ञाः । ६ वर्णस्मारकरेखात्म
कलिपिसंनिवेश इति लेखकाः ।
 
अखण्डोपाधिः ~~(उपाधिः) अनिर्वचनीयो धर्मः । स च क्लृप्तसप्तपदार्था-
तिरिक्त एव ( सि० च ० ) ( ल० व०) । यथा अनुयोगितात्वप्रति-
योगितात्यविषयतात्वादिः ।
 
-
 
अग्नि: - तृतीया । ( पु० चि० पृ० ३७)
 
-
 
अग्निदैवत्यम् – - कृत्तिका । ( पु० चि० पृ० ३५३) g
अग्निहोत्रहवणी - निर्वापसाधनं काष्ठपात्रम् ।
-
 
-
 
अघटकत्वम् – [ क ] स्वाविषयक प्रतीतिवृत्तितत्तन्निरूपितविषयिताकत्वम् ।
 
( ग० कूटा० )
 
[ ख ] तद्विषयत्वाव्यापक विषयतावत्वम् । यथा वह्नयभावनिष्ठविषयत्वा-
व्यापकं घटनिष्ठं विषयत्वं तद्वत्त्वस्य घटे सत्त्वेन घटस्य वह्नयभा-
वाघटकत्वम् । वस्तु तद्धटकत्वम् ।
 
1
 
-
 
अङ्गम् - १ प्रयोजकम् उपकारकं वा । यथा व्यातिरनुमित्यङ्गमित्यादौ
( सर्वद० पृ० ८ चावो०) । २ यस्मात्प्रत्ययविधिस्तदादिप्रत्ययेङ्गमित
• शाब्दिकाः । ३ मुख्यफलाजनकत्वे सति मुख्यफलजनकव्यापारजनकमङ्ग-
मिति मीमांसकाः । ४ लग्नमिति मौहूर्तिकाः । ५ शरीरावयवोऽङ्गमिति
 
काव्यज्ञा वदन्ति ।
 
१ अत्रायं नियमो बोध्यः - जात्यखण्डोपाध्यतिरिक्तानामेव धर्माणां निर्वचनाई-
-
 
त्वमिति ।
 
२ अत्र च कार्यकालवृत्तित्वेनैव कारणत्वस्य मीमांसकैः स्वीकृतत्वात्प्रयाजादिहोम-
स्यापूर्व प्रत्येव जनकत्वेन मुख्यफलस्वर्ग प्रत्यजनकत्वमुपपद्यत इति ।
 
C