This page has not been fully proofread.

न्यायकोशः ।
 
सामभिर्मध्यंदिनसवने गीयमानानि पृष्ठस्तोत्राणीत्युच्यन्ते ( जै० न्या०
अ० १ पा० ४ अधि० ३ ) ।
 
153
 
192
 
पेषणम् – अवयवविभागेन चूर्णनम् । यथा पाटीर तब पटीयान् कः परि-
पाटीमिमामुरीकर्तुम् । यत् पिषतामपि नॄणां पिष्टोपि तनोषि परिमलै-
1 स्तुष्टिम् ॥ इत्यत्र पिषधात्वर्थः ।
 
14
 
पैतृकम् – मघा (पु० चि० पृ० ३५३ ) ।
-
 
पैशाच:-( विवाहः ) पैशाचः कन्यकाछलात् ( याज्ञवल्क्य० अ० १
 
लो० ६१ ) ।
 
पौनःपुन्यम् - [क] प्रकृतधात्वर्थजातीयक्रियोत्तरतादृशक्रियानन्तर्यम् ।
यथा पापच्यत इत्यादौ यङोर्थः पौनःपुन्यम् । अत्र निरुक्तानन्तर्यरूपो
यढर्थः प्रकृत्यर्थे विशेषणत्वेनान्वेति । तेन पाकोत्तरपाकानन्तर्यवत्पाक-
कर्ता इत्येवं वाक्यार्थः ( श० प्र० श्लो० १०८ टी० पृ० १७१ ) ।
[ख] इदानींतनप्रकृत्यर्थसजातीयक्रियान्तरध्वंसकालीनत्वे सति वर्तमाना-
दिकृतिविषयत्वम् । यथा पापच्यत इत्यादौ यहोर्थ: (तको० ४ पृ० ११) ।
पौरुषेयत्वम् - सजातीयोच्चारणानपेक्षोच्चरित जातीयत्वम् (चि० ४) । यथा
. महाभारतादेः पौरुषेयत्वम् । वेदस्य तु मीमांसकादिमते अपौरुषेयत्वमेव ।
 
-
 
- यः परमो विप्रकर्षः सूर्याचन्द्रमसोः सा पौर्णमासी ( पुरु०
१० पृ० ३३ ) ।
 
पौर्णमासी
चि०
 
पोष्णम् - रेवती ( यु० चि० पृ० ३५३ ) ।
 
पौष्कल्पम्-फलजननसामर्थ्यम् ( जै० न्या० अ० ४ पा० १ अधि० २)।
मकरणम् - १ संगतिप्रदर्शन प्रयोजिका आकाङ्क्षा । यथा प्रकरणलाघवाय
इत्यादौ ( भवा० ) । २ प्रस्तावः । ३ पक्षप्रतिपक्षी (साध्यतदभाव-
वन्तो ) ( वात्स्या ० १।२।७ ) । यथा यस्मात्प्रकरणचिन्ता ० ( गौ०
१।२।७) इत्यादौ ४ ग्रन्थसंधिविशेषः । यथा प्रथमं प्रकरणम्
द्वितीयं प्रकरणम् इत्यादौ । ५ [क उभयाकाङ्क्षा प्रकरणम् इति
मीमांसका आहुः । अङ्गवाक्यसापेक्षं प्रधानवाक्यमित्यर्थः । अत्र शाबर-