2023-10-29 05:05:02 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
४९७
 
प्रक्षेपाद्यनुस्फोटनपर्यन्तस्तत्तक्रियाकलापः । यदाह दुर्गः । क्रियत इति

क्रिया । सा च पूर्वापरीभूतावयवैव इति ( श० प्र० श्लो० १०५ टी०

पृ० १६३ ) । स च पाकः स्थालीमार्जनाधःसंतापनाद्योदनपरीक्षान्तो

व्यापारसमूहः इति ( वाच० ) । [घ ] विक्लित्त्यनुकूलव्यापारः पाकः

इति शाब्दिका आहुः । विक्कित्तिः इति मण्डनाचार्य आह । २ रसा-

खादप्रभेदः पाकः इत्यालंकारिका आहुः ( प्रतापरु० ) । ३ व्यक्ती-

करणम् । शिष्टं तु पचधात्वर्थे द्रष्टव्यम् ।
 
-
 

 
<
पाठः>
कण्ठताल्वाद्यभिघातः । यथा यजमानं मन्त्रं पाठयतीत्यादौ धात्वर्थ:

( ग० व्यु० का० २ पृ० ४७ ) । पाठस्य चतुर्दश दोषा यथा ।

शङ्कितं भीतमुद्धष्टमव्यक्तमनुनासिकम् । विस्वरं विरसं चैव विश्लिष्टं

विसमाहतम् ॥ काकस्वरं निरसितं तथा स्थान विवर्जितम् । व्याकुलं

तालहीनं च पाठदोषाश्चतुर्दश ॥ इति ( वाच० ) । अध्ययनक्रमो यथा

आचम्य प्रयतो नित्यमधीयीत उदङ्मुखः । उपसंगृह्य तत्पादौ वीक्षमाणो

गुरोर्मुखम् ॥ इति । अध्यापनक्रमो यथा । अधीष्व भो इति ब्रूयाद्विरामो-

स्त्विति चारमेत् ( कूर्मपु० उ० अ० १३ ) ( वाच० ) । अत्राधिकं

च द्वितीया कर्मत्वम् इत्यादिशब्देषु संपादितम् तत्र दृश्यम् ।

 
<
पाणिनि: - >
पाणिनिनामकः प्रसिद्धो मुनिविशेषः । स च व्याकरणशास्त्रे

अष्टाध्यायी रूपसूत्रपाठम् गणपाठम् धातुपाठम् लिङ्गानुशासनम् शिक्षां

चेति ग्रन्थपञ्चकं चकार । अत्रोच्यते । येनाक्षरसमाम्नायमधिगम्य

महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥ इति ।

व्याकरणशास्त्र प्रयोजनं तु निःश्रेयसम् इति । पाणिनिमतं च सर्वदर्श-

मुख्यम् गौणं च । तत्र मुख्यं निःश्रेयसम् । गौणं तु रक्षोहागमलध्व-

नसंग्रहमहाभाष्यकैयटादौ प्रतिपादितम् इति । अत्र प्रयोजनं द्विविधम् ।

 
<
पात: -- >
१ पतनम् । यथा दृष्टिपात: बाणपातः सूत्रपातः इत्यादि ।

संदेहा: प्रयोजनम् इति महाभाष्योक्तं ( पृ० १ ) द्रष्टव्यम् ।

२ ज्योतिर्विदस्तु रविभिन्नग्रहाणां दक्षिणोत्तराकर्षक: अदृश्यरूपः काल-

मूर्तिरूपः भचक्रस्थितो जीवविशेषः इत्याहुः ( सू० सि० ) ( वाच० ) ।
 

६३ न्या० को०