2023-10-28 19:04:07 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

४९०
 
न्यायकोशः ।
 
<पर्याप्तिः>
( संबन्धः ) अयमेको घटः अयमेको घटः इमौ द्वौ इत्यादि-
1.

प्रतीतिसाक्षिकः स्वरूपसंबन्धविशेषः । यथा घटपटयो रूपगन्धावित्यादौ

द्वित्वपर्याप्तिः (ग० व्यु० का० १ ) ( दीधि ० अवच्छे० निरु०

प० १ ) । तदर्थश्च अयमेको घटः अयमेको घटः इति नानैक -

त्वावगाहिन्या अपेक्षाबुद्ध्या जन्यः इमौ द्वौ इत्याकारकप्रतीतिप्रमाणकः
.

द्वित्वस्वरूपसंबन्धविशेष: । द्वित्व एव पर्याप्तिसंबन्धता स्वीक्रियते इति
(

कृष्ण ० ) । अत्रायमर्थ: । द्वित्वत्रित्वादिकं पर्याप्तिसंबन्धेन द्वित्र्यादिष्वेव

वर्तते न प्रत्येकस्मिन् । समवायेन तु प्रत्येकवृत्ति । प्रत्येकावृत्तेः समुदा

यावृत्तित्वम् इति नियमस्तु समवायादिनैव न पर्याप्त

येन गुणे गुणस्यासत्त्वेपि चत्वारो गुणाः इति प्रतीत्या गुणादिषु

बोध्यम् । पर्याप्तिसंबन्धश्च विशिष्टबुद्धिनियामकः संबन्धः । समवा-

संख्यांदिसत्त्वनियामकोपि तादृशः संबन्धः इति जगदीश आह

( वाच० ) । पयोप्तिद्विविधा । अर्धपर्याप्तिः पूर्णपर्याप्तिश्च । तत्र प्रथमा

'यत्राधिकस्य निरासार्थ या पर्याप्तिर्निवेश्यते सा अर्धपर्याप्तिः । यथा

पर्वतो वह्निमान् घूमादित्यादौ साध्यतावच्छेदक हित्वनिष्ठां पर्याप्तिः ।

तथाहि । साध्याभाववदवृत्तित्वादिरूपे व्याप्यलक्षणे साध्या
 

साध्यतावच्छेदकपर्याप्तावच्छेदकताकप्रतियोगिताकाभावः पर्वतपक्षक-

साध्यकधूमहेतुकस्थले महानसीयवह्य भाववारणाय विवक्षणीयः । एवमपि

संबन्धादिभेदेनावच्छेदकताभेदान्महानसीयवह्न्यभावप्रतियोगितानिरूपित-

समवायसंबन्धावच्छिन्नावच्छेदकतापर्याप्तेः
 
साध्यतावच्छेदकवह्नित्वेपि
 

"सत्त्वेन तद्वारणासंभवः । अतः साध्यतावच्छेदकपर्याप्तावच्छेदकता

' केल्यनेन साध्यतावच्छेद कनिष्ठावच्छेदकताभिन्नावच्छेदकत्वा निरूपकत्वम्

द्वितीया तु यत्र च न्यूननिवारणार्थी या पर्याप्तिर्निवेश्यते सा पूर्णपर्याप्तिः।

इति विवक्षणीयम् । तेन महानसीयत्वरूपाधिकधर्मव्युदासः इति ।

"विशिष्टवह्नित्वनिष्टा पर्याप्तिः । अत्रेदं बोध्यम् । पक्षतावच्छेदकावच्छिन्ने

यथा पर्वतो महानसीयवहिमानित्यादौ साध्यतावच्छेद की भूतमहानसीयत्व-

साध्यतावच्छेदकावच्छिन्न प्रकारता निरूपितप्रकारिताशाल्यनुमितित्वव्यापक-