2023-10-28 19:02:05 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

४८८
 
न्यायकोशः ।
 
लौकिक परीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यम् स दृष्टान्तः (गौ० ११ १/२५)

इत्यादी गौतमकणादौ मुनी परीक्षकौ । [ख] शास्त्रपरिशीलनप्राप्त

बुद्धिप्रकर्षः ( प्रतिपादकः ) (गौ० वृ० १११।२५ ) । व्यवहाराद

दिव्यभेदपरीक्षाकारकः परीक्षकः इति व्यवहारशास्त्रज्ञा आहुः (वाच०) ।

 
<
परीक्षा—१>
[ क ] लक्षितस्य यथाक्षणमुपपद्यते न वा इति प्रमाणैर-

वधारणम्। इयं च शास्त्रस्य प्रवृत्तिः (वात्स्या० ११११२) (त० कौ० ) ।

प्रमाणादीनां षोडशानां पदार्थानां तत्त्वज्ञानार्थी परीक्षा कर्तव्या (त०
 

भा० पृ० १ ) । [ख] यथावल्लक्षितस्यैतल्लक्षणमुपपद्यते नवा

इति विचारः ( त० भा० पृ० १ ) । [ग] उद्देशलक्षणयोरुपपत्त्यनु

णस्य सदसद्विचारः ( प्र० प्र० ) । यथा पृथिव्या गन्धवत्वमुपपद्यते न

पपत्त्यन्यतरफलको विचार: ( त० कौ० पृ० २१) । [घ ] लक्ष-

वा इति विचारः । २ प्रमाणतर्काभ्यां वस्तुतत्त्वावधारणम् ।
 

 
<
परोक्षत्वम् ->
१ साक्षात्कारभिन्नज्ञानत्त्रम् ( चि० १ ) ( म०प्र० १)

( ग० शक्ति० टी० पृ० ११७) । यथा अनुमित्यादीनां ज्ञानानां

परोक्षत्वम् । प्रत्यक्षज्ञानभिन्नज्ञानत्वम् इति तु वयं ब्रूमः । अत्रायं

सिद्धान्तः परोक्षज्ञानमनाहार्यमेव निश्चयश्च इति (ग० हेत्वा० सामा० )

( सत्प्र० ) । अत्र अक्ष्णः परम् इति व्युत्पत्तिः । परोक्षे लिडिति

निपातनात्साधुत्वम् ( सि० कौ० पृ० ६९ ) २ परोक्षज्ञानविषयत्वम् ।

यथा पर्वतो वह्निमान् धूमादित्यादौ वः परोक्षत्वम् । ३ वक्तुः साक्षा

योगी किल कार्तवीर्य: ( रघु० स० ६ श्लो० ३८) इत्यादौ लिटोर्थः

(ग० व्यु० ल० पृ० १३९ ) । यथा बभूव
काराविषयत्वम्
परोक्षत्वम् । वक्तृभिन्नकर्तृकत्वमेव परोक्षत्वम् इति केचिदाहुः ।

व्यु० ल० पृ० १३९ ) । शाब्दिकास्तु साक्षात्करोमि इत्येतादृश
•वि

षयताशालिज्ञानाविषयत्वम् इत्याहुः । साक्षात्करोमि इत्येतत्प्रतीति

साक्षिकलौकिक विषयत्वाभाववत्त्वम् इत्यर्थः । तेन पपाचेत्यादी प्रत्यक्ष

विषयता सत्त्वेपि तादृश विलक्षण विषयत्वाभाववत्त्वमक्षुण्णम् इति न तदनु-
काराविषयत्वम्
 

पपत्तिः इति (वै० सा० ६० लका० पृ० १२३-१२४ ) ।
 
4
 
(ग०