This page has not been fully proofread.

चिह्नविवेकः ।
 
१ व्याख्यायमानशब्दस्य पुरतो वर्तमानः ( ) एतच्चिह्नान्तर्गतः शब्दो
व्यापकधर्मविशिष्टस्य बोधकः ।
 
२ प्रमाणत्वेन गृहीतेभ्यो येभ्यो ग्रन्थेभ्यः शब्दानुद्धृत्यायं न्यायकोशो
व्यरचि तेषां ग्रन्थानां प्रतीकान्यपि ( ) एतच्चिान्तः समुपन्यस्तानि ।
 
३ यत्र समानार्थे लक्षणपरिष्काराणामनेकत्वं तत्रैकैकस्यादौ [ ] एत-
चिह्नान्तर्गतः ककारादिवर्णः परिष्कारभेदबोधनाय समुपन्यस्तः ।
 
४ यत्र मिथो विभिन्ना अनेकेर्थास्तत्रैकैकस्यादौ क्रमेण ११२ इत्याद्य-
कोर्थभेदबोधनाय समुपन्यस्तः ।
 
५ यस्य शब्दस्योपरि ११२ इत्यायका निर्दिष्टास्तस्याधस्तात्तत्पृष्ठे तादृ-
शाङ्कयोतितं टिप्पनम् ।
 
६ ययोर्ग्रन्थयोर्मध्ये एतादृशं बिन्दुसमूहरूपं चिह्नं भवेत् तच्चिं
तयोर्मध्ये विद्यमानस्य ग्रन्थस्य परित्यागसूचकम् ।
 
· ·
 
………....