This page has not been fully proofread.

न्यायकोशः ।
 
कार्यकादिलक्षणे रूपाद्युत्पत्तिसमकालं महत्त्वं
दीर्घत्वं च करोति । बहुभिर्महद्भिरारब्धे कार्यद्रव्ये कारणमहत्त्वान्येव
महत्त्वमारभन्ते न बहुत्वम् । समानसंख्यैरारब्धेतिशयदर्शनात् । प्रचयस्तु
तूलपिण्डयोर्वर्तमानः पिण्डारम्भकप्रशिथिलसंयोगापेक्ष इतरेतरपिण्डा-
वयवसंयोगापेक्षो वा द्वितूलके महत्त्वमारभते न बहुत्वमहत्त्वानि ।
समानसंख्या परिमाणैरारब्धेतिशयदर्शनात् । द्वित्वसंख्या चाण्वोर्वर्त-
माना यणुके अणुत्वमारभते । महत्त्ववत् त्र्यणुकादौ कारणबहुत्वमहत्त्व-
समानजातीयप्रचयेभ्यो दीर्घत्वस्योत्पत्तिः । अणुत्ववत् ह्यणुके द्विव
संख्यातो ह्रस्वत्वस्योत्पत्तिः । एतच्चतुर्विधमपि परिमाणमुत्पद्य-
• नाशादेव विनश्यति इति ( प्रशस्त ० पृ० १६) । उपस्कारेप्युक्तम् ।
परिमाणं चतुर्विधम् । महत्त्वम् अणुत्वम् दीर्घत्वम् हस्वत्वं च । तत्र पर-
• ममहत्त्वपरमदीर्घत्वे विभुचतुष्टयवर्तिनी परमाणुत्व परमहस्वत्वे परमाणुव
तिनी । अवान्तराणुत्वावान्तरहस्वत्वे ह्यणुकवर्तिनी । त्रसरेणुमारभ्य महा-
• परिमाणद्वयवन्ति । बिल्वामलकादावणुत्वव्यवहारः समिदिक्षुदण्डादिषु
वयविपर्यन्तमवान्तर महत्त्वावान्तर दीर्घवे । एवं च सर्वाप्यपि द्रव्याणि
च ह्रस्वत्वव्यवहारो भाक्तः । भक्तिश्चात्र प्रकर्षभावाभावः । आमलके यः
प्रकर्षभावस्तस्याभावः कुवले । बिल्वे यः प्रकर्षभावस्तस्याभाव आमलके ।
सच गौणमुख्योभयभागित्वात् भक्तिपदवाच्यः । अत्र दीर्घत्वहस्वस्त्रे
नित्ये न वर्तेते इत्येके । परिमाणे एव ते न भवतः इत्यपरे । किंतु
श्चाद्दुः (वै० उ० ७१११८) । इदानीं परिमाणकारणानि परिसंचछे
अणुत्व महस्त्रे द्वे एव परिमाणे न तु चतुर्धा इति सांख्या वेदान्तिन-
कारणबहुत्वाच्च (३० ७१११९ ) । तत्र कारणबहुत्वं केवलं त्र्यणुके
महत्त्वदीर्घत्वे जनयति महत्वप्रचययोस्तष्कारणे अभावात् ।
ज्ञेयम् । तच्च बहुत्वं ईश्वरापेक्षाबुद्धिजन्यम् । तद्दुद्धेरनेक विषयत्वेप्यदृष्ट-
विशेषोपग्रहो नियामकः इति (वै० उ० ७/१/९) । एवम् परमाणु-
व्यगतं द्वित्वं यणुके परिमाणोत्पादकम् । द्वाभ्यां तस्तुभ्यामप्रचिताभ्या-
: भावात् । यत्र च दाभ्यां तूलकपिण्डाभ्यां तूलकपिण्डान्तरारम्भस्तत्र
• मारब्धे पढे केवलं महत्त्वमेवासमवायिकारणम् । बहुश्वप्रचययोस्तत्रा-
४८२
 
-
 
अत्रेद