This page has not been fully proofread.

४७२
 
न्यायकोशः ।
 
तच्छरीरस्य (इच्छाप्रयुक्तस्य ) जननसंभवात् । अत एव चतुर्भुज-
त्वादिश्रवणं संगच्छते इति । परमाणव एवेश्वरस्य शरीरमिति केचिदाहुः ।
• आकाशमेव शरीरमित्यपरे मन्यन्ते । ईश्वरः सर्गादौ शरीरद्वयम् (प्रयोज्य-
प्रयोजकवृद्धशरीरद्वयम् ) परिगृह्य व्यवहरति इति परे जानन्ति ।
संसारणामदृष्टवशादीश्वरस्य शरीरम् तच्च ब्रह्मविष्णुशिवात्मम् इत्यन्ये
रहित एव । परं तु संसारपङ्कनिमग्नानज्ञानिन उद्दिधीर्षुर्लीलाविग्रहं दधाति
ब्रुवन्ति । भूतावेशन्यायेनेश्वरस्य शरीरम् इत्यपरे मेनिरे । ईश्वरः शरीर-
इतीतरे प्रजल्पन्ति । जीवा एवेश्वरस्य शरीरम् इति रामानुजीयाः ।
● अप्राकृतं सच्चिदानन्दाद्येव शरीरम् इति मतप्रवर्तकैक शिरोमणयो मध्वा-
चार्याः प्राहुः । केशकर्मविपाकाशयैरपरामृष्टो निर्माणकामधिष्ठा
• संप्रदायप्रद्योतकोनुग्राहकच इति पातञ्जला: संजगदिरे । [ख] शरीर-
• निरपेक्षज्ञानवान् ( प्र० प्र० ) । यथा स्वर्गापवर्गयोर्मार्गमामनन्ति मनी-
षिणः । यदुपास्तिमसावत्र परमात्मा निरूप्यते ॥ ( कु० स्त० १
लो० २) । परमात्मा परं ब्रह्म निर्गुणं प्रकृतेः परः । कारणं कारणानां
च श्रीकृष्णो भगवान् स्वयम् ॥ ( ब्रह्मवै० पु० अध्याय २३) । उत्तमः
॥ भगवानिति शब्यते ( भाग० ११२/११) इत्यादौ परमात्मा । [ग]
पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ( गीता० १५ १७ ) । ब्रह्मेति परमात्मेति
नित्यज्ञानादिमान् ( त० कौ० ) । स च गुणविशिष्टमात्मान्तरमीश्वरः
( वात्स्या० ४।१।२१ ) । ईश्वर एक एव (त० सं० ) । माया-
• त्वेन देशितः इत्याहुः । कर्मैव इति मीमांसकाः समुपासते । वेदोक्त
वादिवेदान्तिनस्तु मायावच्छिन्नचैतन्यमीश्वरः स एव जीवानामुपास्य-
कर्मणः फलदातेश्वरः इति मीमांसकैकदेशिनः । आदिविद्वान् सिद्धः
• इति कापिलाः । लोकवेदविरुद्धैरपि निर्लेपः स्वतन्त्रः इति महापाशुपताः ।
निरावरणः इति दिगम्बराः । यावदुक्तोपपन्नः ( कर्ता ) इति नैयायिकाः ।
शिवः इति शैवाः । पुरुषोत्तमः इति वैष्णवाः । पितामहः इति
पौराणिकाः । यज्ञपुरुषः इति याज्ञिकाः । विशुद्धं चैतन्यम् इति माया-
वादिनः । ब्रह्मशब्दवाच्यः गुणपरिपूर्णः विष्णुः इति माध्वाः / द्विभुजः