2023-10-28 18:34:32 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

४६६
 
न्यायकोशः ।
 
कपरत्वव्यवहारस्योत्पत्तेर्न परत्वस्य गुणान्तरत्वमित्याहुः ( दि० गु०

पृ० २०९ ) । वस्तुतस्तु विप्रकृष्टत्वज्ञानात्परत्वमुत्पद्यत इति विप्रकृष्टत्वा-

उपरत्वं भिन्नमेवेति वैशेषिकसूत्रात् (७१२१२१) प्रतिभाति । [ख]

परत्वत्वजातिमत् । परव्यवहारासाधारणकारणम् । परत्वं द्विविधम् ।

दिक्कृतम् कालकृतं च । तथा च परव्यवहारो द्विविधः । यथा अयं

ज्येष्ठः अयं दूरः इति (वाक्य० १ पृ० ८) । तत्र दूरस्थे दिक्कृतं

परत्वम् । ज्येष्ठे काळकृतं परत्वम् ( त० सं० ) । यो यदपेक्षया दूरस्थः

तत्र तदवधिकं परत्वं दिक्कृतम् । अत्र दिपिण्डसंयोगोसमवायिकारणम् ।

दूरत्वज्ञानं निमित्तम् । तन्नाशश्च तन्नाशनिमित्तम् । यो यदपेक्षया ज्येष्ठः

तत्र तदवधिकं परत्वं कालकृतम् । अत्र कालपिण्डसंयोगोसमवायि-

कारणम् । ज्येष्ठत्वज्ञानं निमित्तम् । तन्नाशश्च तन्नाशनिमित्तम् इति
 
तत्र
 

 

 
INSTAL
 
THE TH
 

( त० कौ० पृ० ६ ) । दिकृतं परत्वं मूर्तमात्रवृत्ति भवति । कालकृतं

परत्वं तु जन्यद्रव्य मात्रवृत्ति भवतीति ज्ञेयम् (सि० च० १ पृ० १८)
S

(त० कौ० १ पृ० ६) । अत्रेदं बोध्यम् । दिकृतत्वं च ज्ञायमान-

दिग्जन्यत्वम् । तथाहि वैराजाद्वेणासंगमापेक्षया करहाटकं स्वसमवायि-

संयुक्तसंयोगेन बहुतरदेशसंयोगवत् इति ज्ञानेन दैशिकपरत्वम् उत्पद्यते ।

तच्च इदमस्माद्विप्रकृष्टम् इत्यपेक्षाबुद्ध्या जायते ( दि० १ ) । तत्र च

संबन्धघटकतया दिशः प्रवेशात्तजन्यत्वं बोध्यम् (वाक्य० १पृ० ८) ।

एवम् पाटलिपुत्रात् काशीमपेक्ष्य प्रयागः परः झळकीप्रामाद्विजयपुरम-

कृष्णदत्यत्रापि ज्ञेयम् । कालकृतत्वं च स्वसमवायि-

संयुक्तसंयोगसंबन्धेन रविक्रियाप्रकारकज्ञानविषयकालजन्यत्वात् तत्संबन्ध-

घटककालजन्यत्वरूपम् स्वसंयोगजन्यत्वरूपं वा ( वाक्य० १ पृ० ८) ।

तच्च अयमस्माद्बहुतरकालसंबद्धः इत्यपेक्षाबुद्ध्या जन्यते ( दि० १ ) । अ-

थवा बहुतर दिवाकरक्रिया विशिष्टशरीरज्ञानात्कालिकपरत्वोत्पत्तिरिति (सि०

च० ) । यथा रामो लक्ष्मणापेक्षया ज्येष्ठ इत्यादौ लक्ष्मणस्य सूर्य-

परिस्पन्दापेक्षया रामस्य सूर्यपरिस्पन्दा अधिकाः इति रामो ज्येष्ठः । विशे-

षस्तु अन्यत्र (वै० उ० ७/२/२१) द्रष्टव्यः । तत्र दिक्कतस्योत्पत्तिरभिधी-

यते । एकस्यां दिश्यवस्थितयोः पिण्डयोः संयुक्तसंयोगबह्वल्पभावे सत्येकस्य
 
T