This page has not been fully proofread.

४६२
 
न्यायकोशः ।
 
पदं च । तृतीयं पङ्कजादिपदम् । चतुर्थमुद्भिदादिपदम् इति (तर्का०४)
(मु० ४ पृ० १८९ ) ( त० प्र० ख० ४ पृ० ३०) । यलक्षणा.
 
यथा गङ्गायां घोष इत्यत्र लक्षणावृत्त्या तीरोपस्थापकं गङ्गापदर
वृत्त्या यमर्थमुपस्थापयति तत्तस्मिन्नर्थे गौणम् लाक्षणिकम् इति चोच्यते।
( त० कौ० ४ ) । शास्त्रान्तरे चत्वारि पदजातानि । नामाख्याते
 
प्रवचनीयं पञ्चमम् इति हेलाराज आह । अत्र हरिकारिका दिशा
चोपसर्गनिपाताश्च ( निरुक्त० ) ( वै० सा० द० पृ० ३१ ) / कर्म
 
कैश्चित्पदं भिन्नं चतुर्धा पञ्चधापि वा ।
 
अपोद्धृत्यैव
 
वाक्येभ्यः प्रकृति
 
प्रत्ययादिवत् ॥ इति ( प्रकीर्णके ) । कर्मप्रवचनीयेन वैञ्च
पदस्य पञ्चविधत्वम् इति हेलाराजो व्याख्यातवान् । संबन्धविशेष
 
द्वारेण क्रियाविशेषद्योतनवदुपसर्गेष्त्रेवान्तर्भवन्ति कर्मप्रवचनीयाः इलाम
चेति त्रिविधं पदम् इत्यालंकारिका आहुः । २ श्लोकस्य चतुर्ण
भागः । ३ व्यवसाय: । ४ स्थानम् । ५ त्राणम् । ६ चिह्नम
 
संधाय पदचातुर्विध्यं भाष्यकारेणोक्तम् । वाचकम् लक्षकम्
 
काव्यज्ञा आहुः ।
 
पदार्थः—पदाभिधेयः ( त० दी० ) ( त० कौ० ) । सत्या
• भिधेयः घटत्वात्मकजातिकम्बुग्रीवादिरूपाकृतिविशिष्टो व्यक्तिविशेषो
व्यक्तयः पदार्थः ( गौ० २/२/६८ ) । यथा घटमानयेत्यादौ घटपदा
पदार्थः । पदार्थत्वं च [क] पदशक्तिः ( ग० व्यु ०
[ख ] वृत्या पदोपस्थाप्यत्वम् । [ग] पदतात्पर्य विषयत्वम् ॥
इति (वै० उ० ७।२।२० ) । आकाशादिपदस्य जात्यवाचकत्लो
पदानामियं गतिः । गुणकर्मादिवाचकपदानां तु जातिव्यक्ती
न क्षतिः । जातिपदं वा धर्मपरम् ( गौ० वृ० २/२/६८ ) /अ
वचनम् इति सांप्रदायिकाः । नव्यास्तु जातिव्यक्त्योरेव ( जातिविि
व्यक्तौ ) एकशक्तिप्राप्त्यर्थ सौत्रमेकवचनम् । आकृतिरूपं तु संस्
 
जात्यात
 
का०
 
روم
 
154
 
Suled
 
पदार्थ इत्येक
 
संस्थान