This page has not been fully proofread.

४६०
 
न्यायकोशः ।
 
कुर्वन्ति । २ वेदोज्वला बुद्धिः । यथा पठकाः पाठकाश्चैव ये चान्ये
शास्त्रचिन्तकाः । सर्वे व्यसनिनो मूखां यः क्रियावान् स पण्डितः ॥
( भा० व० ) इत्यादौ । ३ आगमजन्यं ज्ञानम् ( गी० मा० टी० //
यथा विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्व
पण्डिताः समदर्शिनः ॥ ( गीता० ५/१८) इत्यादौ । ४
•धिकत्वं यत्पाण्डित्यं तदुदाहृतम् इति साहित्यशास्त्रज्ञा आहुः (प्रतापरुदे॥।
पतञ्जलिः – योगसूत्रकारक ऋषिविशेषः । पाणिनिसूत्रव्याख्यान रूपमा
भाष्यकारः शेषावतारत्वेन प्रसिद्धो मुनिविशेषः । अत्र पतन्नञ्जलिर्नल
 
सर्वविद्या
 
तथा यस्मिन् इति पतञ्जलिरिति व्युत्पत्तिद्रष्टव्या (तत्वसु ० ) / सपना
पतन्नञ्जलित इति पतञ्जलिः इत्यपि व्युत्पत्तिः । अनैतिद्यम् गो
नद्यास्तीरे तपस्यतः कस्यचिदृषेरञ्जलितः पतितः इति (शका
वार्तिक० शेखरे ) । केचित्तु व्याकरणमहाभाष्यकार: पतञ्जलियोग
 
गोनदर्द
 
काराद्भिन्न एवेति वदन्ति ।
 
पतनम्-१ [ क अधःसंयोगावच्छिन्नस्पन्दः । अत्र पतनत्वं च
का० २) । [ख स्पन्दत्वावान्तरजात्यवच्छिन्नः (ग० २ अवयव
समवायिकारणककर्मत्वम् ( दि० १ साधर्म्य० पृ० ६२ ) ( म०
यथा वृक्षात्पर्ण पततीत्यादौ पतत्यर्थः । स च वृक्षविभागजनकव्यापारि
• मारभ्य भूमिसंयोगजनकव्यापारपर्यन्तं सर्वाः क्रियाः पतनम् (वाक्य
पृ० ९ ) । [ग] अधःसंयोगावच्छिन्नो गुरुत्व प्रयोज्यपतनलजा
वच्छिन्नो वा स्पन्दः ( श० प्र० लो० ६८ टी० १० ८०//
 
२ धर्मज्ञास्तु पातिव्यम् । तच्च [ क
 
]
 
[क] भोगावच्छिन्नं दुरितन / द
 
नरकं पतित इत्यादौ ( श० प्र० श्लो० ६५ टी पृ० ७६)//al
द्विजातिकर्मभ्यो हानिः ( गौतम ० ) । यथा विहितस्याननुष्ठानान
च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥ ( याज्ञ०
 
श्लो० २१९) इत्यादौ इत्याहुः ।
 
पतिः — शिवः । यथा पतिपशुपाशास्त्रयः पदार्था इत्यत्र ( सर्व० सं०
 
१७५ शैव० ) ।
 
e-lin
 
पृ०
 
-
 
अ०