2023-10-28 18:22:44 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

४५६
 
न्यायकोशः ।
 
अग्निना भस्मना चैव षद्भिः पङ्किविभिद्यते ( कूर्मपु० अ० १५) इत्यादौ ।

२ छन्दोविशेषः इति वृत्तशास्त्रज्ञा आहुः । ३ दशसंख्या इति गणका

आहुः । ४ गौरवम् । ५ पाकः इति काव्यज्ञा आहुः ( वाच० ) /
 

 
<
पचनम्>
पाकः ( ल० म० ) ( ग० व्यु० का० २) ।

 
<
पचिः - >
१ पचधातुः । २ पाकः ।
 

 
<
पञ्चदशस्तोमः>
पञ्चभ्यो हिंकरोति स तिसृभिः स एकया स एकया।

पञ्चभ्यो हिंकरोति स एकया स तिसृभिः स एकया । पञ्चभ्यो हिंकरोत/

स एकया स एकया स तिसृभिः इति । एकं सूक्तं त्रिरावर्तनीयम् / म

प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरम्यासः । द्वितीयावृत्तौ मध्यमायाः //

तृतीयावृत्तावुत्तमायाः । सोयं पञ्चदशस्तोमः ( जै० न्या०
 

पा० ४ अधि० ३ ) ।
 

 
<
पञ्चमी - >
(विभक्तिः ) तत्तद्धात्वर्थे ( पत्याद्यर्थे ) अपादानत्वादिबोधिका

विभक्तिः ( श० प्र० श्लो० ६५ ) । यथा वृक्षात्पर्ण पततीत्यादौ वृक्ष

पदोत्तरपञ्चमी । पञ्चम्यर्थश्च १ [क अपादानम् । यथा भूभृतो

वतरतीत्यादौ पञ्चम्यर्थः । अत्र भूभृतो गङ्गासमवेतक्रिया जन्मि

(पा० सू० ११४ । २४ ) इति । तदर्थश्च अपाये विभागे सुक्र

भागाश्रयत्वात् अपादानत्वम् । तथा च सूत्रम् ध्रुवमपायेपादातर /
 
परसमवेतेति
 

निश्चलम् परसमवेतक्रियाजन्यविभागाश्रयः अपादानं स्यात् इति ।

प्र० पृ० ६ ) । अत्र गङ्गायामतिव्याप्तिवारणाय '

विशेषणं दत्तम् । अयं विशेषः । स्पन्दजन्य विभागाश्रयत्वेन बुझाय

पादन वृक्ष स्पन्दते इत्यपि प्रयोगः स्यात् ।

विभागे यत् अवधिभूतं ध्रुवम् निश्चलम् प्रकृतपञ्चम्यर्थविभाग

सकर्मक धात्वर्थपरम् इति ( का० व्या० पृ० ९ ) / ३

पृ० ९ ) ( सि० कौ० कारक० ) । ख ] भेदप्रतियोगितावच्छेदक

जनकत्वान्वयिक्रियाशून्यम् तदपादानसंज्ञं स्यात् इति (का०

॥ त्वम् विभागश्च । यथा वृक्षात्पर्ण पततीत्यादौ पञ्चम्यर्थः । वृक्षा
 
-
 
3
 
-
 
s
 
अतः
 
अथवा
 
Del
 
Plhe