This page has not been fully proofread.

४५६
 
न्यायकोशः ।
 
अग्निना भस्मना चैव षद्भिः पङ्किविभिद्यते ( कूर्मपु० अ० १५) इत्यादौ ।
२ छन्दोविशेषः इति वृत्तशास्त्रज्ञा आहुः । ३ दशसंख्या इति गणका
आहुः । ४ गौरवम् । ५ पाकः इति काव्यज्ञा आहुः ( वाच० ) /
 
पचनम् – पाकः ( ल० म० ) ( ग० व्यु० का० २) ।
पचिः - १ पचधातुः । २ पाकः ।
 
पञ्चदशस्तोमः – पञ्चभ्यो हिंकरोति स तिसृभिः स एकया स एकया।
पञ्चभ्यो हिंकरोति स एकया स तिसृभिः स एकया । पञ्चभ्यो हिंकरोत/
स एकया स एकया स तिसृभिः इति । एकं सूक्तं त्रिरावर्तनीयम् / म
प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरम्यासः । द्वितीयावृत्तौ मध्यमायाः //
तृतीयावृत्तावुत्तमायाः । सोयं पञ्चदशस्तोमः ( जै० न्या०
 
पा० ४ अधि० ३ ) ।
 
पञ्चमी - (विभक्तिः ) तत्तद्धात्वर्थे ( पत्याद्यर्थे ) अपादानत्वादिबोधिका
विभक्तिः ( श० प्र० श्लो० ६५ ) । यथा वृक्षात्पर्ण पततीत्यादौ वृक्ष
पदोत्तरपञ्चमी । पञ्चम्यर्थश्च १ [क अपादानम् । यथा भूभृतो
वतरतीत्यादौ पञ्चम्यर्थः । अत्र भूभृतो गङ्गासमवेतक्रिया जन्मि
(पा० सू० ११४ । २४ ) इति । तदर्थश्च अपाये विभागे सुक्र
भागाश्रयत्वात् अपादानत्वम् । तथा च सूत्रम् ध्रुवमपायेपादातर /
 
परसमवेतेति
 
निश्चलम् परसमवेतक्रियाजन्यविभागाश्रयः अपादानं स्यात् इति ।
प्र० पृ० ६ ) । अत्र गङ्गायामतिव्याप्तिवारणाय '
विशेषणं दत्तम् । अयं विशेषः । स्पन्दजन्य विभागाश्रयत्वेन बुझाय
●पादन वृक्ष स्पन्दते इत्यपि प्रयोगः स्यात् ।
• विभागे यत् अवधिभूतं ध्रुवम् निश्चलम् प्रकृतपञ्चम्यर्थविभाग
सकर्मक धात्वर्थपरम् इति ( का० व्या० पृ० ९ ) / ३
पृ० ९ ) ( सि० कौ० कारक० ) । ख ] भेदप्रतियोगितावच्छेदक
जनकत्वान्वयिक्रियाशून्यम् तदपादानसंज्ञं स्यात् इति (का०
॥ त्वम् विभागश्च । यथा वृक्षात्पर्ण पततीत्यादौ पञ्चम्यर्थः । वृक्षा
 
-
 
3
 
-
 
s
 
अतः
 
अथवा
 
Del
 
Plhe