This page has not been fully proofread.

न्यायकोशः ।
 
• प्राभाकरमते विनापि घूमादिलिङ्गकवह्याद्यनुमितीच्छां तादृशानुमि-
•●व्युत्पत्या तादृशानुमित्सा विरह विशिष्टप्रत्यक्षादिसामग्र्यभावस्य कारणता-
गौरवम् । पक्षताहेतुतामते तादृशानुमितेरिच्छानियततया तत्रे-
च्छाया लघीयस्या हेतुतयैवोपपत्तेः पक्षतापि तत्रेच्छैव इति ( ग० पक्ष०
पृ० ५८) । प्राभाकरास्तु विनाप्यनुमित्सां कचित्परामर्शानुमिति-
• पक्षता नानुमितिहेतुः । परार्थानुमाने तु सिद्धान्त
प्रवाहस्याविरललग्नस्यानुभाविकत्वात् कालभेदकल्पनायां च मानाभावाच्च
•दूषणमित्याहुः ( दीधि० पक्षता० २ पृ० १३२ - १३३ ) ।
पक्षधर्मता -[क] व्याप्यस्य ( हेतोः ) पक्षे वर्तमानत्वम् (त० सं० २)
( भा० प० २ श्लो० ६९ ) । ख व्याप्यस्य पक्षसंबन्धः
( वाक्य ० २ पृ० १३ ) । ग] पक्षताश्रयवृत्तित्वम् (त० कौ० २
पृ० ११ ) । यथा पर्वते धूमेन वहौ साध्ये वहिव्याप्यधूमवान् पर्वतः
 
इत्पन्न घूमस्य पक्षधर्मता ।
 
पक्षसम: - ( हेत्वाभासः ) । संदिग्धसाध्यकधर्म्यन्तरम् ( ग० साधा० ) ।
पक्षासिद्ध: - ( हेत्वाभासः ) आश्रयासिद्धः ।
पक्षासिद्धिः आश्रयासिद्धि: ( भा०प० २ श्लो० ७६-७७ ) ।
पक्षिणी-१ आगामिवर्तमानाहर्युक्ता रात्रिः ( अमरः १ ) । यथा यापये-
द्वावहावेकरात्रिश्च पक्षिणीत्यभिधीयते इति । तत्र पूर्वदिनरात्रौ तन्निमित्ते
पक्षिणीं रात्रि शिष्यर्विग्बान्धवेषु च ( मनु० ) इत्यादौ । अत्रोच्यते
जाते पूर्वदिवसीयदिनमादायैव पक्षिणी इति व्यवहारः ( शुद्धि० त० ) ।
अत्र पक्षतुल्यौ दिवसौ यस्याः सा इति विग्रहः । पक्षशब्दादिन्प्रत्यये
डीप् ( वाच० ) । २ विहगजातिस्त्री इति काव्यज्ञा आहुः ।
पक्षिल:- गौतममुनिप्रणीतन्यायसूत्राणां भाष्यकर्ता वात्स्यायनो मु
पति: –१ सजातीयपदार्थानां स्थितिविशेषः । यथा एकपचुपविष्टा ये न
स्पृशन्ति परस्परम् । भस्मना कृतमर्यादा न तेषां संकरो भवेत् ॥
 
www
 
विशेष: (त्रिका ० ) ।
 
४५५