2023-10-28 18:18:44 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

४५४
 
न्यायकोश: ।
 
सिषाधयिषा विरह विशिष्टत्वं सिद्धेर्विशेषणम् ( दीधि ० २ पृ० १२४ )॥

सिद्धेः सिषाधयिषाविरहेण वैशिष्ट्यं चैक कालावच्छे देनै कात्मवृत्तित्वम्

( दीधि० २ पृ० १३१ ) ( म० प्र० २ पृ० २४ ) / तदर्पक्ष,
 

एकक्षणावच्छिन्नैकात्मसमवेतत्वम् इति ( ग० पक्ष० पृ० ५१ ) //

समुदितार्थस्तु सिषाधयिषायाः साध्या नुमितीच्छारूपायाः समवायेन या

अभाव: स्वरूप समवाय एतदुभयघटितसामानाधिकरण्यसंबन्धेन ति

शिष्टायाः सिद्धेः समवायेनाभावः इति ( नील० २ पृ० १९) (70

पक्ष० पृ० ५१ ) । अत्रायं विशेषः । यादृशयादृशसिषाधयिषास

सिद्धिसत्वे यलिङ्गकानुमिति : तादृशतादृशसिषाधयिषाविरहविशिष्टसिद्धय

भावस्तल्लिङ्गकानुमिती पक्षता इति वक्तव्यम् ( दीधि ० २ पृ० १२३/

(मु० २) ( न्या० म० २ ) । तेन सिद्धिपरामर्शसत्त्वे यत्किंचिज्ञान

वह्निमान् इति प्रत्यक्षसत्त्वे शाब्दसामग्र्यसत्त्वे च प्रत्यक्षातिरिक्तं ज्ञा

जायताम् इतीच्छायामपि नानुमित्यापत्तिः । वहिव्याप्यधूमवान् प

जायताम् इतीच्छायां तु भवत्येवानुमितिः । तल्लिङ्गकत्वप्रवेशेन १

धूमपरामर्शसत्त्वे आलोकेन वह्निमनुमिनुयाम् इतीच्छायामपि नानुमिति /

इति (मु० २ पृ० १४८-१४९) । [ग] सिषाधयिषाविरोध/

पर्वतस्य पक्षत्वम् । [घ ] सार्वभौमस्तु सिसाधयिषाविरहविशिष्टस्वक्षण /

प्रमाणाभावः (वै० उ० ९/२।१ ) । यथा पर्वते धूमेन वहिसाधत /
 

व्यवहितोत्तरक्षणोत्पत्तिकानुमितिकमिन्ना या सिद्धिः सिसाधयिषासिह /
 

[ङ ] उपाध्यायाश्च सिषाधयिषाविरहविशिष्टस्य सिद्धिप्रत्यक्षसामथ्र्यो /

न्यतरस्याभावः पक्षतेत्याहुः । तेन सिद्धिकाले समानविषयक प्र

विशिष्टायास्तस्या अभाव: पक्षता इत्याह ( दीधि ० २ १० १२७///

सामग्री कालेपि च नानुमित्यापत्तिः इत्युपाध्यायानामाशयः (दि० २ /

पृ० १५१ ) । अत्र प्रत्यक्षसामग्रीस्थाने अनुमानातिरिक्तसाधकमान श

दीधितिकृत्संमतपाठोस्ति ( दीधि० २ पृ० १२९) । केचित

मात्रं पक्षतेत्यन्ये । अयमभिप्रायः । पक्षताया अनमित्यदेतत्वात