This page has not been fully proofread.

४५४
 
न्यायकोश: ।
 
सिषाधयिषा विरह विशिष्टत्वं सिद्धेर्विशेषणम् ( दीधि ० २ पृ० १२४ )॥
सिद्धेः सिषाधयिषाविरहेण वैशिष्ट्यं चैक कालावच्छे देनै कात्मवृत्तित्वम्
( दीधि० २ पृ० १३१ ) ( म० प्र० २ पृ० २४ ) / तदर्पक्ष,
 
एकक्षणावच्छिन्नैकात्मसमवेतत्वम् इति ( ग० पक्ष० पृ० ५१ ) //
समुदितार्थस्तु सिषाधयिषायाः साध्या नुमितीच्छारूपायाः समवायेन या
अभाव: स्वरूप समवाय एतदुभयघटितसामानाधिकरण्यसंबन्धेन ति
शिष्टायाः सिद्धेः समवायेनाभावः इति ( नील० २ पृ० १९) (70
पक्ष० पृ० ५१ ) । अत्रायं विशेषः । यादृशयादृशसिषाधयिषास
सिद्धिसत्वे यलिङ्गकानुमिति : तादृशतादृशसिषाधयिषाविरहविशिष्टसिद्धय
●भावस्तल्लिङ्गकानुमिती पक्षता इति वक्तव्यम् ( दीधि ० २ पृ० १२३/
(मु० २) ( न्या० म० २ ) । तेन सिद्धिपरामर्शसत्त्वे यत्किंचिज्ञान
वह्निमान् इति प्रत्यक्षसत्त्वे शाब्दसामग्र्यसत्त्वे च प्रत्यक्षातिरिक्तं ज्ञा
जायताम् इतीच्छायामपि नानुमित्यापत्तिः । वहिव्याप्यधूमवान् प
जायताम् इतीच्छायां तु भवत्येवानुमितिः । तल्लिङ्गकत्वप्रवेशेन १
धूमपरामर्शसत्त्वे आलोकेन वह्निमनुमिनुयाम् इतीच्छायामपि नानुमिति /
इति (मु० २ पृ० १४८-१४९) । [ग] सिषाधयिषाविरोध/
पर्वतस्य पक्षत्वम् । [घ ] सार्वभौमस्तु सिसाधयिषाविरहविशिष्टस्वक्षण /
प्रमाणाभावः (वै० उ० ९/२।१ ) । यथा पर्वते धूमेन वहिसाधत /
 
•व्यवहितोत्तरक्षणोत्पत्तिकानुमितिकमिन्ना या सिद्धिः सिसाधयिषासिह /
 
[ङ ] उपाध्यायाश्च सिषाधयिषाविरहविशिष्टस्य सिद्धिप्रत्यक्षसामथ्र्यो /
न्यतरस्याभावः पक्षतेत्याहुः । तेन सिद्धिकाले समानविषयक प्र
विशिष्टायास्तस्या अभाव: पक्षता इत्याह ( दीधि ० २ १० १२७///
सामग्री कालेपि च नानुमित्यापत्तिः इत्युपाध्यायानामाशयः (दि० २ /
पृ० १५१ ) । अत्र प्रत्यक्षसामग्रीस्थाने अनुमानातिरिक्तसाधकमान श
दीधितिकृत्संमतपाठोस्ति ( दीधि० २ पृ० १२९) । केचित
मात्रं पक्षतेत्यन्ये । अयमभिप्रायः । पक्षताया अनमित्यदेतत्वात