2023-10-28 18:18:18 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
(पृ० १६) । २ क सिषाधयिषा विरह सहकृतसाधकमानाभावः

(चि० २ पृ० ३४ ) । अत्रायमर्थः । सिषाधयिषा अनुमित्सा ।

साधकमानं सिद्धिः । साध्यनिश्चयः इति यावत् । एवं च सिद्धिर-

मित्युदयात् । तथा च अनुमित्साविरहविशिष्टसिद्धिर्विरोधिनी । तदभावः

नुमितिविरोधिनी । अतः तत्र सिषाधयिषोत्तेजिका वाच्या तत्सत्त्वेनु-

पक्षता इति पर्यवसितोर्थ : ( म० प्र० २ पृ० २३ ) । अत्रेदं बोध्यम् ।

श्रवणसंबद्धमात्रे घनगर्जिते इदं घनीयं गर्जित विशेषत्वात् इत्यनुमान

विहितत्वेन तत्र संशयाभावात् साध्यनिश्चये प्रत्यक्षेपि वही सत्यप्यनु

संशयं विनाप्यानुभाविकत्वात् संशय विघटकशाब्दसिद्ध्यनन्तरं अनुमिते-

मित्सायां सत्यामनुमिते रुत्पत्तेश्च तन्निर्वाहार्थं नव्यमतानुसारेणेयं पक्षतानु-

मितिप्रयोजिका इति ( न्या० म० २ पृ० १९ ) ( म० प्र० २

पृ० २४ ) ( त० दी० २ पृ० २४ ) । अयमाशयः । गगनविशेष्य-

गगन मेघवत् इत्याकारकगगनत्वावच्छिन्नोद्देश्यता निरूपित मेघत्वावच्छिन्न-

कमेघप्रकारकसंदेहाभावदशायामपि गृहमध्यस्थपुरुषस्य घनगर्जितश्रवणेन

विधेयता कानुमितिदर्शनात् प्राचीनलक्षणं विहाय नवीनैः अनु

सिपाधयिषामात्रं न पक्षता । विनापि सिषाधयिषां घनगर्जितेन मेघानु-

पक्षत्वम् इति स्थिरीकृतम् ( न्या० बो० २ पृ० १६-१७) । एवं

मानात् । अतः संशयस्य सिषाधयिषायाश्च पक्षतात्वं तिरस्कृत्य सिद्धान्त-

सिद्धेयं पक्षता स्वीकृतेति भावः । संशयविघटकशाब्दसिद्ध्यनन्तरमनुमितिश्च

ध्यासितव्यः इत्यादिश्रुत्या श्रवणानन्तरं मननं अनुमितिरूपं विहितम् ।

वेदान्तवाक्यैर्विहिता यथा आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदि-

तथा च तन्त्रात्मनस्तादृशवेदवाक्येन निश्चितत्वेन संशयाभावाद्व्यभिचारः

स्यादिति ।[ख] सिषाधयिषाविरहविशिष्टसिद्व्यभावः ( न्या० म० २

पृ० १९) ( भा० १० श्लो० ७१) । अत्रेदं बोध्यम् । सिद्धिः

पर्वतो वह्निमान् इति निश्चयः । तस्य सत्त्वे पर्वतो वह्निमान् इत्यनुमितेर-

वक्तव्यम् । एवं सत्यपि पर्वतादौ पक्षे साध्यनिश्चये सत्यपि त्यांच

सिषाधयिषायां पर्वतो वह्निमान् इत्यनुमित्युत्पत्तिदर्शनात्तत्र प

नुत्पत्तेः सिद्धिरनुमितौ प्रतिबन्धिका । सिद्ध्यभावोनुमितौ कारणमिति
 
४५३
 
-