2023-10-28 18:16:15 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
तत्रागमविरुद्धं यथा शुचि नरशिरः कपालं प्राण्यङ्गत्वाच्छङ्खशुक्तिवत्

इति । प्रत्यक्षविरुद्धं तावत् वह्निरनुष्णः कृतकत्वाद्धटादिवत् इति ।
 

( न्या० वा० १ पृ० १५) ।
 
४५१
 

 
<
न्यासः - >
गृहस्वामिनः परोक्षमेव गृहजनहस्ते प्रक्षेपो गृहस्वामिने समर्पणी-

यमिति ( मिताक्षरा २६७) । राजचोरारातिभयाद्दायादानां च वञ्चनात् ।

 
<
न्यूनम् - >
१ ( निग्रहस्थानम् ) [क] हीनमन्यतमेनाप्यवयवेन न्यूनम्

स्थाप्यतेन्यगृहे द्रव्यं न्यासस्तत्परिकीर्तितम् ॥ ( बृहस्पतिः ) ।

(गौ० ५।२।१२) । प्रतिज्ञादीनामवयवानामन्यतमेनाप्यवयवेन हीनं

न्यूनं निग्रहस्थानम् । साधनाभावे साध्यासिद्धिरिति (वात्स्या० ५/२/१२) ।

[ख] यत्र विवक्षितार्थसमर्पकात्किंचिन्यूनं तत् (त० मा० पृ० ५१ ) ।

[ग] यत्किंचिदवयवशून्यावयवाभिधानम् ( गौ० वृ० ५/२/१२ )

(दि० १ पृ० २२) ( नील० पृ० ४५ ) । यथा न्यायमते पञ्चाना-

मवयवानां सिद्धान्तसिद्धत्वेन पर्वतो वह्निमान् घूमात् यो यो धूमवान् स

स वह्निमान् तथा चायम् इति चतुर्णामेवावयवांनामभिधानं न्यूनं भवति ।
`

न चायमपसिद्धान्तः । सिद्धान्तविरुद्धानभ्युपगमात् । अपि तु सभाक्षोभा-

अवयवेनेत्यस्य स्वशास्त्र सिद्धेनेत्यर्थः । तेन सौगतस्य अवयवद्वयाभिधानेप

दिनानभिधानात् । अत्रेदं बोध्यम् । अन्यतमेनाप्यवयवेन न्यून

न न्यूनत्वम् ( गौ० वृ० ५/२/१२ ) । २ ऊनम् । ३ गर्ह्यम् इति
 
-
 
0
 

काव्यज्ञा आहुः ।
 

 
<
न्यूनवृत्तित्वम्>
अल्पदेशकालवृत्तित्वम् । यथा पृथिवीत्वस्य द्रव्यत्वमपेक्ष्य

न्यूनवृत्तित्वम् । न्यूनवृत्तिधर्म एव व्याप्यधर्मो भवति ।

पक्षः-१ [क] विप्रतिपत्त्येक कोटि: ( गौ० वृ० १/२/१ ) । यथा

पक्षप्रतिपक्षपरिग्रहो वादः ( गौ० १/२/१ ) इत्यादौ शब्दो नित्यो न

चादिप्रतिवादिभ्यां दार्शतविप्रतिपत्तिरूप; संशायकः कोटिभेदः । यथा