This page has not been fully proofread.

४५०
 
न्यायकोशः ।
 
पर्वतं व्रजेत् । इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत् ॥ (सांख्य० ।
कौ० श्लो० १ टी० ) इति । कदम्बमुकुलन्यायः सूचीकटाहन्यायः इत्या ।
दिश्च । शास्त्रप्रसिद्धस्तु यथा सविशेषणे हि वर्तमानौ विधिनिषेधौ विशेषण ।
मुपसंक्रामतः सति विशेष्ये बाधे इति न्यायः अध्यारोपन्यायः मानाघीरा /
 
मेयसिद्धिः इतिन्यायः इत्यादि ।
 
-
 
न्यायशास्त्रम् – असाधारण्येन व्यपदेशा भवन्ति इति न्यायेन न्यायस्य परा/
नुमानापर पर्यायस्य सकलविद्यानुग्राहकतया सर्वकर्मानुष्ठानसाधनतया ।
• प्रधानत्वेन गौतममुनिप्रणीतशास्त्रस्य न्यायशास्त्रम् इति व्यपदेशो युज्यते / /
 
तथा अभाणि सर्वज्ञेन सोयं परमो न्यायः । विप्रतिपन्नपुरुषं प्रति प्रतिपा
दकत्वात् तथा प्रवृत्तिहेतुत्वाच्च इति ( सर्व० पृ० २४४ अक्ष० ///
यथा गौतममुनिप्रणीतं प्रमाणप्रमेयसंशयप्रयोजन ( गौ० १/१/१ ) इस
द्यारभ्य हेत्वाभासाश्च यथोक्ताः ( गौ० ५/२/२५ ) इत्येतत्पर्यन्तं प
ध्यायात्मकं सूत्रोपनिबद्धं न्यायदर्शनम् । तदुक्तम् कणादेन च ।
शास्त्रं वैशेषिक महत् । गौतमेन तथा न्यायं सांख्यं च कपिलेन है।
इत्यादि ( पद्मपुराणे उत्तरखण्डे अ० २०७) । अस्य शास्त्रस्य प्रवृतिष /
त्रिविधा उद्देश: लक्षणम् परीक्षा चेति (वात्स्या० १/१/२) (त० साँप /
पृ० १ ) । अधिकं तु न्यायशब्दव्याख्यानावसरे संपादितम् । एतच्छा /
 
• स्त्रस्य प्रयोजनं च निःश्रेयसप्राप्तिः । यदाह भाष्यकार:
 

आत्मादे
 
इति । हैप
 
/
 
पदानि सम्यग्बुध्वा
 
/
 
प्रमेयस्य तत्त्वज्ञानान्निःश्रेयसाधिगमः । तच्चैतदुत्तरसूत्रेणानूद्यत इ
तस्य निर्वर्तकं हानमात्यन्तिकम् तस्योपायोधिगन्तव्य इत्येतानि चत्वार्थः
न्याय सिद्धान्तः – न्यायो गौतमप्रणीतसूत्रसंदर्भरूपा तर्कविद्या
निःश्रेयसमधिगच्छति ( वात्स्या० १/१/१९५० 1
सिद्धान्तः अबाधितार्थः ( म० प्र० पृ० ३) । यथा न्यायसिद्धा
मञ्जरी इत्यादौ । नैयायिकस्य मनस इन्द्रियत्वम् पार्थिवावयव अवती/
न्यायाभासः- यत्पुनरनुमानं प्रत्यक्षागमविरुद्धं न्यायाभासः सः (बाल
 
एतदुभयेषु च पाकः इति न्यायसिद्धान्तः इत्यादौ च ।
 
१११११ ) ( न्या० वा० १ पृ० १५ ) ( ल
 
ल० म० ५४५
 
-
 
.