2023-10-28 18:12:33 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
अन्तरं कुतः इत्याकाङ्क्षायां साधनताव्यञ्जकविभक्तिमलिङ्गवचनमेवोचितम्
 

निष्प्रतियोगिकमन्वयं बोधयितुमीष्टे । तस्मात् साध्यनिर्देशान-

इति प्रतिज्ञानन्तरं हेतूपन्यास: । हेतावुक्ते कथमस्य गमकत्वम् इत्या-

काङ्क्षायां व्याप्तिपक्षधर्मतयोः प्रदर्शनप्राप्तौ व्याप्तेः प्राथम्यात् तव्प्रदर्शना

वर्तते नवा इत्याकाङ्क्षायां व्याप्तस्य पक्षधर्मत्व प्रदर्शनायोपनयः । उप

योदाहरणम् । उदाहरणानन्तरं भवतु व्याप्तिः । तथापि व्याप्तं किं प

नयानन्तरं निगमनम् । न च व्याप्तिपक्षधर्मतायाश्चतुर्भिरेवावयवैः पर्याप्तेः
 

किं तेन इति वाच्यम् । अबाधितास प्रतिपक्षत्वयोरलाभे चतुर्णामप्य-

पर्यवसानात् इति ( चि० २ अव० पृ० ७७-८२) । अथवा पर्वतो

वहिमान् इति प्रतिज्ञाते कुतः इत्याकाङ्क्षायां धूमात् इति प्रयोगः । ततः

व्याप्तिः इत्याकाङ्क्षायां यो यो धूमवान् स स वह्निमान् यथा महानसम्

कथमस्य गमकत्वम् इत्याकाङ्क्षायां व्याप्तिपक्षधर्मताभ्याम् । तत्र कासौ

। ततः व्याप्तस्य पक्षधर्मत्वमस्ति न वा इत्याकाङ्क्षायां वह्निव्याय-

वानप्ययं हेतुर्बाधित एव सत्प्रतिपक्ष एव वा स्यात् इत्याकाङ्क्षायामबाधित-

घूमवांश्चायम् इति तथा चायम् इति वा प्रयोगः । ततः व्याप्तिपक्षधर्मता-

त्यासत्प्रतिपक्षत्वबोधनाय तस्माद्वह्निमान् इति तस्मात्तथा इति वा निगमन-

साध्यपुनर्वचनस्यानुवादतया प्रयोजनजिज्ञासायां परिशेषाद्वाधादिविधूनन-

मेव तत् इत्यवसीयते । तथैव व्युत्पत्तेः । तदाहुः उपसंहारस्यायं महिमा

यद्विपरीतशङ्काविलोपनं नाम इति । अत्रेदं बोध्यम् । दृष्टान्तप्रयोग
 

चानेनाप्यबाधितत्वादिबोधः कथं जन्यत इति वाच्यम् ।
 
सामयिकः
 

न नियतः ' इति ( म० प्र० २ पृ० ३१-३२ ) ।
 
..
लोकशास्त्र प्रसि-
गिरिः ) । यथा न्यायप्रसूनाञ्जलिः न्यायकुसुमाञ्जलिः इत्यादौ (वाच०) ।

वान् विष्णुरपि न्यायशब्देन लक्षितलक्षणया प्रतिपाद्यते ( आनन्द-

४ प्रमाणानामनुग्राहकस्तर्कः ( भा० ) । तदनुगृहीतप्रमाणगम्यो भग-

१५ वेदार्थनिर्णयसाधनमधिकरणात्मकः पदार्थः । स च न्यायः पूर्वोत्तर-

वेदसंबन्धो जैमिनिवेदव्यासाभ्यां बहुप्रकारो दर्शितः । ६

दृष्टान्त विशेषः । तत्र लोकप्रसिद्धो यथा अक्के चेन्मधु विन्देत किम
 
लोकशास्त्र प्रसि-
५७ न्या० को०
 
प्रयोगः
 
४४९
 
प्रयोगः