2023-10-28 18:11:30 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

४४८
 
न्यायकोशः ।
 
नियमः संशयितेर्थे न्यायः प्रवर्तते इति (वात्स्या० १११११

नानुपलब्वे न निर्णीतर्थे न्यायः प्रवर्तते अपि तु संदिग्धे इति (त

भा० पृ० १० ) । अत्र गदाधर आह जल्पस्थले संशयस्यावश्यकत्वेपि

वादस्थले न तथा इति संशयमन्तरेणापि अनुमित्साधीनानुमितिनिर्वाहा ।

न्यायप्रयोगसंभवात् इति ( ग० २ अवयव० पृ० २२) । तथा च /
 

संदिग्धेर्थे न्यायः प्रवर्तते इति नियमस्तु जल्पे एव न तु

भावः । [ख] समस्तरूपोपेतलिङ्गबोधकवाक्यजातं न्यायः
 

वादे इति

( कु०
 
टी० हरिदासः ) । वाक्यजातं च प्रतिज्ञादिपञ्चकम् / समस्तरूपाणि च /

पक्षसत्त्वम् सपक्षसत्त्वम् विपक्षासत्त्वम् अबाधित विषयत्वम् असत्यति ।

पक्षितत्वं चेति पञ्च ( म० प्र० २ पृ० ३१ ) ।[] अनुमित
 

चरमकारणलिङ्ग परामर्शप्रयोजकशाब्दज्ञानजनकवाक्यम् (चि० २ अ /
 

पृ० ७६ ) । [घ ] क्रमिकप्रतिज्ञा दिसमुदायः । यथा पर्वतपक्ष /

वह्निसाध्यकधूमहेतुकस्थले पर्वतो वह्निमान् इत्यादिप्रतिज्ञा दिघटितवाक्स /

हरणम् उपनयः निगमनम् इति । यथा ( १ ) पर्वतो वह्निमान् (1) /

पञ्चकं न्यायः । प्रतिज्ञादीनि पञ्च वाक्यानि तु प्रतिज्ञा हेतुः व्या /

धूमात् (३) यो यो धूमवान् स स वह्निमान् (४) वहिव्याप्यधूमपात ।

यम् (५) तस्माद्वह्निमान् इति ( न्या० म० २ पृ० २३) ///

उदाहरणान्त एव प्रयोगः इति न वाच्यम् / तृतीयलिङ्ग परामर्श /

एतत्रयात्मकः न्यायः । बौद्धानामुदाहरणोपनयद्वयावयवको

तायां अलाभात् इति । मीमांसकानामुदाहरणान्तः प्रतिज्ञा हेतु उ

अतिप्राचीन नैयायिकानां दशावयवको न्यायः । दशावयवाश्च प्र

पञ्चकम् संशयः जिज्ञासा शक्यप्राप्तिः प्रयोजनम् संशयव्यदास क्षेति

अथ प्रतिज्ञादीनां पञ्चानामवयवानां क्रमोभिधीयते । कथायामाक

क्रमेणाभिधानमिति प्रथमं साध्याभिधानं विना कुतः इत्याकारकहेवा

पत्य समयबन्धानन्तरं शब्दानित्यत्वं साधय इति मध्यस्थस्य

काङ्क्षाया अभावात् प्राथम्येन प्रतिज्ञाप्रयोगः । तथाहि

वा आकाङ्क्षायां शब्दानित्यत्वं साध्यम् । न च साध्यनिर्देश
 

उदाहरण
 
प्रतिवादि
 
विप्रति
प्रतिवादि
 
Di