2023-10-27 14:54:19 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

४४६
 
न्यायकोशः ।
 
नैयायिकः । परममहर्षिगौतमश्च पञ्चाध्यायात्मकं न्यायदर्शनं नाम ।
 

सूत्रोपवद्धं प्रणिनाय । नैयायिकशब्दव्युत्पत्तिः न्यायं वेत्त्यधीते वा इति /

नैयायिकः ( उक्थादि० ठक् ) । न्यायदर्शनं च प्रमाण प्रमेयसंशव- /

प्रयोजन० ( गौ० सू० १११।१ ) इत्याद्यारभ्य हेत्वाभासाथ यथोक्ताः ।

( गो० सू० ५/२/२५ ) इत्येतत्पर्यन्तं सूत्रसमूहात्मकम् ।
 
दिकू
 

 
<
नैर्ऋती>
१ (दिक् ) [क] सुमेरुव्यवहितोदयगिरिव्यवहिताच

( वै० वि० २१ २११९० ) । [ख ] दक्षिण पश्चिमदिक् (वै० उ० /

२।२।१० ) । यथा नैऋतीं दिशमाश्रयेत् ( आ० त० )

( वाच० ) । यथा वा अक्कलकोटग्रामान्नैर्ऋत्यां झळकीग्रामो द्वादरड /

क्रोशेषु । २ मूलनक्षत्रम् इति मौहूर्तिका आहुः । नैर्ऋत्या शि/

अधिष्ठाता निर्ऋतः इति विज्ञेयम् ( वै० उ० २/२/१० ) ।

 
<
नैवेद्यम्-
-
 
>
विधम् भक्ष्यं भोज्यं च लेह्यं च पेयं चोष्यं च पञ्चमम् ।
 
-

निवेदनीयं द्रव्यं तु नैवेद्यमिति कथ्यते ( स्मृतिः ) । तच पक्ष /
 
। सर्वत्र चैत
 

 
<
नोदनम्>
१ [ क ] स संयोगविशेष: येन संयोगेन जनितं

नैवेद्यमाराध्यस्य निवेदयेत् ॥ इति ( कालि० पु० ) ( वाच० ) / ,

संयोगिनोः परस्परं विभागहेतुर्न भवति यः संयोगः शब्दनिमित्तकार /

न भवति वा सः ( वै० उ० ५/२/१ ) । ख क्रियादिकारणीभूत
 

संयोगः ( सि० च० ) । [ग]
 
इति
 
चलस्य वेगवद्रव्यसंयोग विशेष
मायावादिन आहुः । एतन्मते अभिघातस्तु स्थिरस्य वेगवद्रव्यसंयोग

विशेष एव । २ खण्डनम् । ३ प्रेरणम् । विधिरूपा चोदना ।

 
<
नोदना>
क्रियां प्रति प्रवर्तकं वचः (षड्दर्शनसमुच्चये
 
चलस्य
 
वेगवद्रव्यसंयोग विशेष
 

 
<
न्यायः - >
१ [ क ] प्रमाणैरर्थपरीक्षणम् । किमुक्तं
 
-
 
६७५० १५///
 
1
 
)

न्यायः इति
 
भवति
 
या० वा० १ ति
 

गमाश्रितमिति प्रत्यक्षागमाविरोधि । यदि ह्यनुमानाधिगतोर्थ:

[ख प्रत्यक्षागमाश्रितममुमानम् ( वात्स्या० १/१/१// .