This page has not been fully proofread.

४४६
 
न्यायकोशः ।
 
नैयायिकः । परममहर्षिगौतमश्च पञ्चाध्यायात्मकं न्यायदर्शनं नाम ।
 
सूत्रोपवद्धं प्रणिनाय । नैयायिकशब्दव्युत्पत्तिः न्यायं वेत्त्यधीते वा इति /
नैयायिकः ( उक्थादि० ठक् ) । न्यायदर्शनं च प्रमाण प्रमेयसंशव- /
प्रयोजन० ( गौ० सू० १११।१ ) इत्याद्यारभ्य हेत्वाभासाथ यथोक्ताः ।
( गो० सू० ५/२/२५ ) इत्येतत्पर्यन्तं सूत्रसमूहात्मकम् ।
 
दिकू
 
नैर्ऋती – १ (दिक् ) [क] सुमेरुव्यवहितोदयगिरिव्यवहिताच
( वै० वि० २१ २११९० ) । [ख ] दक्षिण पश्चिमदिक् (वै० उ० /
२।२।१० ) । यथा नैऋतीं दिशमाश्रयेत् ( आ० त० )
( वाच० ) । यथा वा अक्कलकोटग्रामान्नैर्ऋत्यां झळकीग्रामो द्वादरड /
क्रोशेषु । २ मूलनक्षत्रम् इति मौहूर्तिका आहुः । नैर्ऋत्या शि/
अधिष्ठाता निर्ऋतः इति विज्ञेयम् ( वै० उ० २/२/१० ) ।
नैवेद्यम्-
-
 
विधम् भक्ष्यं भोज्यं च लेह्यं च पेयं चोष्यं च पञ्चमम् ।
 
- निवेदनीयं द्रव्यं तु नैवेद्यमिति कथ्यते ( स्मृतिः ) । तच पक्ष /
 
। सर्वत्र चैत
 
नोदनम् – १ [ क ] स संयोगविशेष: येन संयोगेन जनितं
नैवेद्यमाराध्यस्य निवेदयेत् ॥ इति ( कालि० पु० ) ( वाच० ) / ,
संयोगिनोः परस्परं विभागहेतुर्न भवति यः संयोगः शब्दनिमित्तकार /
न भवति वा सः ( वै० उ० ५/२/१ ) । ख क्रियादिकारणीभूत
 
संयोगः ( सि० च० ) । [ग]
 
इति
 
मायावादिन आहुः । एतन्मते अभिघातस्तु स्थिरस्य वेगवद्रव्यसंयोग
विशेष एव । २ खण्डनम् । ३ प्रेरणम् । विधिरूपा चोदना ।
नोदना—क्रियां प्रति प्रवर्तकं वचः (षड्दर्शनसमुच्चये
 
चलस्य
 
वेगवद्रव्यसंयोग विशेष
 
न्यायः - १ [ क ] प्रमाणैरर्थपरीक्षणम् । किमुक्तं
 
-
 
६७५० १५///
 
1
 
)
न्यायः इति
 
भवति
 
या० वा० १ ति
 
• गमाश्रितमिति प्रत्यक्षागमाविरोधि । यदि ह्यनुमानाधिगतोर्थ:
[ख प्रत्यक्षागमाश्रितममुमानम् ( वात्स्या० १/१/१// .