This page has not been fully proofread.

४८
 
ग्रन्थसंख्या.
 
७३ ( याज्ञ० )
 
७४
 
७५
 
७७
 
७८
 
७९
 
८०
 
* ८१
 
ग्रन्थप्रतीकः (ग्रन्थ-
चिहम्)
 
राम०
 
ल० म०
 
ल० व०
 
लौ० भा०
 
वाक्य ●
 
वाक्यार्थ •
 
वाच०
 
वात्स्या •
 
दावलिः
 
८२
 
८३ वीरमित्रो०
 
८४ वेदा० प०
८५ वेदा० सा०
 
८६
 
वै०
 
८७
 

 
वै० उ०
 
वै० वि०
 
८८
 
८९
 
वै० सा०
 
९० वै० सा० द०
 
येभ्यो ग्रन्थेभ्यः शब्दान गृहीत्वाऽयं न्याकोशो व्यरचि
 
विषय:-
(न्याय.) गोतममतानुसारी
(वैशे.) कणादमतानुसारी
। ( मिश्रम् ) उभयमतमिश्रम्
 
+ ९१ श० प्र०
 
९२
 
शाव०. भा०
 
९३ शारी० मा०
t९४ / सर्व०
 
९५
 
सा० म०
 
एतचिहानामर्थ: (ग्रन्थनाम)
 
याज्ञवल्क्यस्मृतिः
 
रामरुद्री
 
लघुमञ्जूषा
लक्षणावलिः
 
मीमांसार्थसंग्रहः
 
धर्मशास्त्रम्
 
मिश्रम्
 
व्याकरणम्
 
मिश्रम्
 
मीमांसा
 
वाक्यवृत्तिः
 
मिश्रम्
 
संग्रहवाक्यार्थः ( संग्रहार्थविवेचनी ) मिश्रम्
 
कोशः
 
वाचस्पत्यम्
गौतमसूत्रभाष्यम्
 
वादावलिः
 
वीर मित्रोदयः
 
वेदान्तपरिभाषा
 
न्याय ०
 
वेदान्तः
 
व्यवहारशास्त्रम्
 
वेदान्तः
 
वेदान्तः
 
वेदान्तसारः ( टीकाद्वयसमेतः )
 
वैशेषिकदर्शनम्
 
वैशेषिकोपस्कारः ( कणादसूत्रव्याख्या)
 
कणादसूत्रविवृत्तिः
 
वैयाकरणभूषणसारः (भट्टोजीकृतकारि- व्याकरणम्
काणां व्याख्या
वैयाकरणभूषणसारदर्पणः
 
व्याकरणम्
 
मिश्रम्
 
मीमांसा
 
। शब्दशक्ति प्रकाशिका
शावरभाष्यम् (जैमिनिसूत्रभाष्यम् )
शारीरकमीमांसा ( ब्रह्मसूत्रभाष्यम् ) । वेदान्तः
सर्वदर्शन संग्रहः
सारमञ्जरी
 
वैशे०
 
वैशे०
 
वैशे०
 
सर्वेषां मतानि
मिश्रम्
 
* १९२२ ख्रिस्ताब्दे आनन्दाश्रमसंस्कृतम्रन्थावल्यां मुद्रितमेकनवति - ( ९१ ) ग्रन्थाङ्कतं
+ १८७२ ख्रिस्ताब्दे कलिकातानगरे
 
‡ १९२४ ख्रिस्ताब्दे पुण्यग्रामस्थराजकीयप्राच्यमन्थश्रेण्यामेकेनानुक्रमाङ्कन
 
संवादज्ञानरत्नाकराख्य मुद्रणालये मुद्रितं यच्छब्दशक्ति-
(१) युतं निर्णयसागर-