2023-10-27 14:50:17 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

४४४
 
न्यायकोशः ।
 
पुरा प्रोक्ता मयानघ । ज्ञानयोगेन सांख्यानां कर्मयोगेण योगिनाम् ॥

(गीता० ३१३) इत्यादौ । अत्र निष्टाशब्दार्थः ४ श्रद्धा इति

केचिदाहुः । ५ ज्ञानम् । यथा ॐ तन्निष्ठस्य मोक्षोपदेशात् ॐ (क्र०,

जिह्वा च चक्षुश्च त्वक् श्रोत्रं मन एव च । न निष्ठामधिगच्छन्ति ।

सू० ११ ११७ ) इत्यादौ । ६ पौराणिकास्तु अवधारणम् । यथा प्राणं /

बुद्धिस्तामधिगच्छति ॥ ( भा० आश्व० ६६५) इत्यादौ इत्याहुः ।

७ समाप्तिः निष्पत्तिः संस्कारसंपत्तिर्वा ( मेधा कुलू० नन्दन ० //

यथा मनुनारदावाहतुः पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् / तेषां /
 

निष्टा तु विज्ञेया विद्भिः सप्तमे पदे ॥ ( मनु० अ० ८ २
 
श्लो० २२७//
 

( निर्ण० सि० ३ पृ० ३७) इत्यादौ इति धर्मज्ञा आहुः । ८ नाम /

९ अन्तः । १० सीमा । ११ निर्वहणम् । १२ याच्या (वाच० ///
-

 
<निसर्गः>
परोपदेशनिरपेक्षमात्मस्वरूपम् ( सर्व० सं० पृ० ६३
 
निसर्गः-
CAL.
 
आई०) ।
 

 
<
नीलः>
( वृषः ) लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुर://

खुरविषाणाभ्यां स नीलो वृष उच्यते ॥ ( पु० चि० पृ० ३०६ // /

 
<
नीलज्येष्ठा>
तत्राष्टम्यां यदा वारो भानोर्ज्येष्ठर्क्षमेव च । नीलज्येष्ठेत

प्रोक्ता दुर्लभा बहुकालिका ॥ ( पु० चि० पृ० १३३ ) ।

 
<
नृत्यम्>
[क] नाट्यशास्त्रानुसारेण हस्तपादादी नामुत्क्षेपणादिकमङ्गप्र

पाङ्गसहितं हावभावसमेतं च ( सर्व० पृ० १६९ नकु० )

शिवो नृत्यति संध्यायामुत्साहेन गणैः सह इत्यादौ नृत्यत्यर्थः । (6

तालमानयुक्तं सविलासाङ्गविक्षेपरूपं नर्तनम् ( वाच० ) ।

प्रतीतो यस्तालमानरसाश्रयः । सविलासोङ्गविक्षेपो नृत्यमित्युच्यते सुभे

ङ्गनानृत्यमनन्दयत्तम् ( भट्टि० ) इत्यादौ । तल्लक्षणादि यथा देवस्था

ताण्डवं च तथा लास्यं द्विविधं नृत्यमुच्यते । अङ्गविक्षेपबाहुल्यं त

भिनयशून्यता ॥ ताण्डवं बहुरूपं तद्वारुणागलमुद्धतम् / छुरितं व

नायिकानायकौ रङ्गे नृत्यतरछुरितं हि तत् ॥ मधुरं बद्धलीलामिनेटम

चेति लास्यं द्विविधमुच्यते ॥ यत्राभिनयाद्यैर्भावै सैराश्लेषचुम्बने //
 
-
 
-
 

 
.
 
यथा गोधा