2023-10-27 14:48:51 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
४४३
 
भावम् । अतः निषेधवाक्यादस्य भेदः ( ग० ) । एकादश्यां न भुञ्ज

इति वाक्यस्यापि निषेधत्वे कालमात्रापेक्षतया तत्कालमात्रेण निवृत्तिः

स्यात् इति । एवम् नेक्षेतोद्यन्तमादित्यम् इत्यादावपि निषेधविधित्वमाहुः

( वाच० ) । अत एव एकादशीभोजनाभावस्याभोजनसंकल्परूप

व्रतत्वम् तिथिखण्डविशेषनियमनं च संगच्छते । निषेध विधिरित्यस्यार्थश्च

निषेधे अभावे विधिः इष्टसाधनताधीहेतुः इति ( वाच० ) ।

 
<
निषेधशेषः - >
निन्दार्थवाद: ( लौ० मा० पृ० ५४ ) ।

 
<
निष्कर्ष: - >
१ निश्चयः । यथा निष्कृष्टार्थ इत्यादौ । २ खरूपम् । यथा

स उपाधिर्भवेत्तस्य निष्कर्षोयं प्रदर्श्यते ( भा०प० श्लो० १३९)

इत्यादौ । ३ सारांश: ( मेधा कुल्लू ० ) । यथा एतद्विदन्तो विद्वांस-

त्रयीनिष्कर्षमन्वहम् ( मनु० अ० ४ श्लो० १२५) इत्यादौ ।

४ इयत्तादिना स्वरूपपरिच्छेदः ( वाच० ) ।
 
w
 

 
<
निष्कासः - >
आमिक्षाया लेपः । यथा वारुण्या निष्कासेन तुषैश्चावभृथं
 

यन्ति
(जै०
 
१० न्या० अ० ७ पा० ३ अधि० ४ ) ।
 

 
<
निष्कासिनी - >
( दासी) स्वाम्यनवरुद्धा दासी ( मिताक्षरा २/२९ ) ।

 
<
निष्कुट: -- >
गृहाराम: ( पु० चि० पृ० २४२ ) ।

 
<
निष्क्रमणम् - >
१ स्पर्शवद्रव्यसंचारः ( वै० उ० ) । यथा सांख्यम

निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम् ( वै० २११/२०) इत्यादौ ।

२ आ प्रसवाचतुर्थे मासि शिशोः कर्तव्यः प्रथमनिष्क्रमनिमित्तः

संस्कार विशेषो निष्क्रमणम् इति धर्मज्ञा मौहूर्तिकाश्च वदन्ति ।

 
<
निष्ठा-.
१ [क] वृत्तिः (विद्यमानत्वम्) (मु० २ व्याप्ति० पृ० १४० ) ।

यथा अथवा हेतुमन्निष्ठविरहाप्रतियोगिता । साध्येन हेतोरैकाधिकरण्यं

त्वम् । २ तक्तवतू प्रत्ययौ निष्ठा इति शाब्दिका आहुः । ३

व्याप्तिरुच्यते ॥ ( भा०प० श्लो० ७० ) इत्यादौ । ख ] आधेय-

नस्तु स्वरूपेण स्थितिः ( गीताभाष्य ० ) । यथा लोकेस्मिद्विविधा निष्ठा
 
वेदान्ति-

 
-