This page has not been fully proofread.

न्यायकोशः ।
 
४४३
 
● भावम् । अतः निषेधवाक्यादस्य भेदः ( ग० ) । एकादश्यां न भुञ्ज
इति वाक्यस्यापि निषेधत्वे कालमात्रापेक्षतया तत्कालमात्रेण निवृत्तिः
स्यात् इति । एवम् नेक्षेतोद्यन्तमादित्यम् इत्यादावपि निषेधविधित्वमाहुः
( वाच० ) । अत एव एकादशीभोजनाभावस्याभोजनसंकल्परूप
•व्रतत्वम् तिथिखण्डविशेषनियमनं च संगच्छते । निषेध विधिरित्यस्यार्थश्च
• निषेधे अभावे विधिः इष्टसाधनताधीहेतुः इति ( वाच० ) ।
निषेधशेषः - निन्दार्थवाद: ( लौ० मा० पृ० ५४ ) ।
निष्कर्ष: - १ निश्चयः । यथा निष्कृष्टार्थ इत्यादौ । २ खरूपम् । यथा
स उपाधिर्भवेत्तस्य निष्कर्षोयं प्रदर्श्यते ( भा०प० श्लो० १३९)
इत्यादौ । ३ सारांश: ( मेधा कुल्लू ० ) । यथा एतद्विदन्तो विद्वांस-
• त्रयीनिष्कर्षमन्वहम् ( मनु० अ० ४ श्लो० १२५) इत्यादौ ।
४ इयत्तादिना स्वरूपपरिच्छेदः ( वाच० ) ।
 
w
 
निष्कासः - आमिक्षाया लेपः । यथा वारुण्या निष्कासेन तुषैश्चावभृथं
 
यन्ति
(जै०
 
१० न्या० अ० ७ पा० ३ अधि० ४ ) ।
 
• निष्कासिनी - ( दासी) स्वाम्यनवरुद्धा दासी ( मिताक्षरा २/२९ ) ।
निष्कुट: -- गृहाराम: ( पु० चि० पृ० २४२ ) ।
निष्क्रमणम् - १ स्पर्शवद्रव्यसंचारः ( वै० उ० ) । यथा सांख्यम
निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम् ( वै० २११/२०) इत्यादौ ।
२ आ प्रसवाचतुर्थे मासि शिशोः कर्तव्यः प्रथमनिष्क्रमनिमित्तः
• संस्कार विशेषो निष्क्रमणम् इति धर्मज्ञा मौहूर्तिकाश्च वदन्ति ।
निष्ठा-१ [क] वृत्तिः (विद्यमानत्वम्) (मु० २ व्याप्ति० पृ० १४० ) ।
यथा अथवा हेतुमन्निष्ठविरहाप्रतियोगिता । साध्येन हेतोरैकाधिकरण्यं
त्वम् । २ तक्तवतू प्रत्ययौ निष्ठा इति शाब्दिका आहुः । ३
व्याप्तिरुच्यते ॥ ( भा०प० श्लो० ७० ) इत्यादौ । ख ] आधेय-
नस्तु स्वरूपेण स्थितिः ( गीताभाष्य ० ) । यथा लोकेस्मिद्विविधा निष्ठा
 
वेदान्ति-

 
-