This page has not been fully proofread.

४४२
 
न्यायकोशः ।
 
इति विज्ञेयम् ( त० कौ० ४ पृ० १७) । मीमांसकास्तु पुरुषस्य
निवर्तकं वाक्यं निषेधः । यथा न कलअं भक्षयेत् इत्यादिवाक्यम्
इत्याहुः । तथाहि निषेधस्तु निवर्तनां प्रतिपादयन् स्वनिवर्तकत्व निर्वाहा
 
निषेध्यस्य कलञ्जभक्षणादे: परानिष्टसाधनत्वमाक्षिपन् पुरुषं ततो निवर्त
यति इति ( लौ० भा० पृ० ४६ ) । अत्र प्रत्ययगतो य आख्यातांश
स्तद्वाच्यायाः प्रवृत्तिरूपार्थभावनायाः नञर्थेन्वयः । अत्राहुः । नञधैव
स्वभावः स्वसमभिव्याहृतपदार्थविरोधिबोधकत्वम् इति । यथा घंटो नास्ती.
त्यादौ अस्तीतिशब्दसमभिव्याहृतो नञ् घटसत्त्वविरोधि घटासत्त्वं गमयति //
 
तदिह लिङ्समभिव्याहृतो नञ्
 
लिङर्थप्रवर्तनाविरोधिनीं
 
निवर्तनामव
 
बोधयति इति ( लौ० भा० पृ० ४८-५१) । अत्रायं विशेषो ज्ञेयः। /
यदा तु प्रत्ययार्थस्य तत्र नञर्थे अन्वये बाधकं तदा धात्वर्थस्यैव तत्र
नञ अन्वयः । तच्च बाधकं द्विविधम् । तस्य व्रतम् इत्युपक्रता /
 
विकल्पप्रसक्तिश्च । तत्राद्यम् नेक्षेतोद्यन्तमादित्यम् इत्यादौ । तथा च /
 
स्नातकव्रतस्य कर्तव्यार्थत्वेनोपक्रमात् तदनुरोधेनात्रत्यनजा
 
नीक्षणसंकल्प एव लक्षणया प्रतिपाद्यत इति पर्युदासाश्रयणम् । एवं/
विकल्पप्रसक्तिः । यजतिषु ये यजामहं करोति नानुयाजेषु इत्यादी
आदित्य विषयकानीक्षणसंकल्पेन भावयेत् इति वाक्यार्थ: । द्वितीयं व
अत्र विकल्पप्रसक्तौ च नञोनुयाजसंबन्धमाश्रित्य पर्युदासस्यैवाश्रयणम्
प्रतिषेधस्याश्रयणम् । इत्थं च अनुयाजव्यतिरिक्तेषु यजतिषु ये यजाम /
इति शब्दं कुर्यात् इति वाक्यार्थबोधः । नञोनुयाजव्यतिरिक्ते मेन /
वात् । एवं च न विकल्पः इति ( लौ० भा० पृ० ४८-५१/
निवृत्ति: । तदुक्तं भट्टै निषेधस्तु निवृत्त्यात्मा कालमात्रमपेक्षते
२ अभावः । यथा त्रैकालिकनिषेधप्रतियोगित्वम इत्यादौ .
 
( वाच० ) ।
 

 
-
 
इति
 
निषेधविधिः – (विधि:) अभाव इष्टसाधनताबोधकं वाक्यम् /
एकादश्यां न भुञ्जीत इत्यादिवाक्यं निषेधविधि: ( वाच० ) /;
 
भोजनाभाव एवेष्टसाधनत्वं बोधयति । न तु
 
यथा
 
भोजने
 
विध्यर्थेष्टसाधनला