This page has not been fully proofread.

न्यायकोशः ।
 
२ कचित् विशेषण विशेष्यतावच्छेदकभावानापन्नविरोधिकोटिद्वयप्रकार-
● दकविशिष्टे निरुक्तसाध्यहेतुवैशिष्ट्यावगा हिनिश्चयावृत्तिविषयितैव विरोधि-
कैकधर्मिविशेष्यकज्ञानान्यज्ञानम् । यथा द्वितीययत्तुकारमते पक्षतावच्छे-
• विषयितापदार्थः इति निर्वचने हृदो वह्निमान् घूमात् इत्यादौ हृदो मान्
वहिव्याप्यघूमवांश्च इति निश्चयः । अत्र कोटिद्वये विशेषणविशेष्यताव-
च्छेदकभावानापन्नत्वनिवेशात् निर्वह्निः पर्वतो वह्निमान् इत्यादौ निर्वह्निः
पर्वतो वह्निमान् वह्निव्याप्यघूमवांश्च इति निश्चयस्य नासंग्रह: ( ग० २
० सामा० पृ० २७ ) । ३ कचित्तु आधेयताविशेषणतापन्नस्या-
धकरण या संशयत्वनिरूपक विशेष्यतान्यविशेष्यता तन्निरूपित
प्रकारताशालि ज्ञानम् । अत्रेदमवधेयम् । संशये च प्रत्येककोटिनिश्चय-
विशेष्यताभ्यामतिरिक्तैव विशेष्यता वर्तते इति ( ग० साधा० ) ।
तन्निरूपित प्रकारताशालि तादृशज्ञानं च साध्याभावांशे निश्चयः इत्युच्यते ।
४ बुद्धेरसाधारणवृत्तिविशेषः इति मायावादिनो मन्यन्ते ( वेदा०प० ) ।
५ अध्यवसायः इति सांख्याः ( सांख्य० मा० २।१३) । ६ अर्था-
लंकारविशेषः इत्यालंकारिका आहुः ( वाच ० ) ।
निषिद्धम- निषेधविषयीभूतम् । तच्च अनिष्टसाधनताबोधकलिङा धनुषक्त-
• निषिद्धम् । अत्र निषिद्धत्वं चाधर्मापादकत्वम् । अन्ये तु भ्रमावगतेष्ट-
• निषिद्धम् । यथा वा न सुरां पिबेत् ( श्रुतिः ) इत्यादौ सुरापानं
नपदयोगिवाक्यगम्यम् । यथा न कलजं भक्षयेत् इत्यत्र कलञ्जभक्षणं
निषेधः – १ ( वाक्यम् ) [क] अनिष्टसाधनताबोधको वाक्यविशेषः ।
 
सच द्विविधः । लौकिक: वैदिकश्च । तत्र लौकिकम् विषं मा मुद्ध
इति वाक्यम् । वैदिकं तु न कलजं भक्षयेत् न सुरां पिबेत् अष्टम्यां
बोधयति इति बोध्यम् (वाच० ) । [ख 7 निवृत्तिपरं वाक्यम् ।
न कलक्षं भक्षयेत् इति । अत्र कलञ्जभक्षणं नेष्टविशेषसाधनम् इति
वाक्यार्थ: । इष्टविशेषश्चात्र पापानुत्पत्तिरेव । तथैव वाक्यतात्पर्यात्
 
५६ न्या० को०
 
हेत्वा
 
४४१