This page has not been fully proofread.

४४०
 
न्यायकोशः ।
 
यतः ( त० को० गु० पृ० १९) । यथा अपरोक्षीकृतश्रीशो विष-
येभ्यो निवर्तते इत्यादौ । निवृत्तिश्च प्रवृत्त्यभाव एवेति नव्या आहुः ।
( त० प्र० उ० ४ पृ० ७३ ) ( प० मा० ) । सुषुप्यवस्थायां अयमितो ।
निवृत्त: इत्यादिव्यवहारेण निवृत्त्याख्यप्रयत्नसिद्धिदुर्वारेत्यन्ये प्राचीननेगा- /
 
यिकाः आहुः (प० मा० ) । २ सांख्यास्तु संयोगाभाव एव निवृत्तिः। /
 
इत्यादी इत्याहुः । अत्रायं नियमोनुसंधेयः इच्छा विषयसिद्धौ इप्राओं /
यथा औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः (सांख्यका० ५८ / /
निवर्तते इति (सांख्य० कौ० श्लो० ५८) । ३ कलखाधिकरणे मीमांस
कास्तु प्रवृत्त्युपाधिना विनाशं प्राप्स्यन् प्रागभाव एव प्रवृत्तिनिराकरणत्य/
 
•साध्यमानो निवृत्तिरित्युच्यत इत्याहु: ( वाच० ) । ४ अभावः / पणे/
व्यापकनिवृत्तौ व्याप्यनिवृत्तेरावश्यकत्वात् ( म० प्र० २ पृ० १
इत्यादौ । यथा वा निवृत्तपदार्थक इत्यादौ ( नसूत्रभाष्य ० ) ।
भू० ) । यथा वा विपक्षः साध्यधर्मनिवृत्तिमान् ( ता० २० १
 
इत्यादौ निवृत्तिशब्दस्यार्थः ।
 
३०/
(३०
 
श्लो०
 
निवेशनम् – पलालकूटाद्यर्थं विभक्तो भूप्रदेश: (मिताक्षरा व्य० श्लो०१५९//
निशा – १ रात्रिः । यथा न स्नानमाचरेद्भुक्त्वा नातुरो न
( मनु० ) निशातुषारैर्नयनाम्बुकल्पैः (भट्टिः ) इत्यादौ ।
निश्चयः – ( बुद्धिः ) १ तदभावाप्रकारकत्वे सति तत्प्रकारकं शावर/
राशयः इति ज्योतिषज्ञा आहुः । ३ हरिद्रेति भिषज आहुः (वाच०)//
(त० प्र० २) (भा० प० श्लो० १३०) (मु० गु०
तद्वद्विशेष्यकत्वावच्छिन्नतदभावप्रकारताशून्यतद्वद्विशेष्यकत्वावच्छिन
 
(२०१///
 
मान् इत्यस्य समूहालम्बनज्ञानस्य पर्वते
 
कारकत्ववज्ज्ञानमित्यर्थः । तेन न महानसोयं वह्निमान् नवा पर्वतो वही /
 
गु० पृ० २०९ ) । तदभावप्रकारत्वानिरूपिततत्प्रकारता निरूपितविरो
•ष्यताशालिज्ञानम् इत्यर्थो वा ( त० व० ) । यथा भूतलं घटवद् सत
निश्चयः । अत्र च संशयभिन्नं ज्ञानं निश्चयः इति सर्वेषां सिद्धान्तः ।
श्चयत्वं न जातिः । प्रत्यक्षत्वादिना सांकर्यात् । किं तु विषयिताविशेष
 
पर्वते वह्निनिश्चयत्वाप्राप्तिः (दि०)
 
/ति
 
महानिरी
'मेमादयो