This page has not been fully proofread.

४२५
 
न्यायकोशः ।
 
वार्तिके निमित्तं फलम् इत्याहुः (सि० कौ० ) । ५ शरव्यम् इति
 
काव्यज्ञा आहुः ( वाच ० ) ।
 
-
 
निमित्तत्वम् - १ [ क ] क्रियाजनिका या विनियोज्यत्वेनेच्छा तद्विषय-
त्वम् । यथा चर्मणि द्वीपिनं हन्तीत्यादौ चर्मादीनां निमित्तत्वम् ( गदा ०
व्यु० कार० ७ पृ० ११६) । अत्र विनियोज्यत्वेनेच्छा च इदं चर्म
हननेन मम प्राप्यताम् इति प्राप्यत्व प्रकारकेच्छा । तथा च चर्मणि
द्वीपिनं हन्तीत्यादौ हननादिक्रियाजनिका या विनियोज्यत्वेनेच्छा तद्वि-
यत्वं चर्मादौ निमित्तत्वम् इति विज्ञेयम् । समुदितश्लोकस्तु चर्मणि
दीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरीं हन्ति सीनि
• पुष्कलको हतः ॥ इति ( सि० कौ० ) । सीमा अण्डकोशः । पुष्क-
लको गन्धमृगः । अत्र निमित्तात्कर्मयोगे (वार्तिकम् ) इत्यनेन सप्तमी
• यत्किंचित्कर्मप्रकारकबोधजनकधातुयोगे प्रयुज्यते । तदर्थश्च -
रूपकर्मयोगे निमित्ताञ्चर्मादिरूपात्सप्तमी । निमित्तं हि फलम् । योगस्तु
• निमित्तत्त्वं बोधयति । तथा च सप्तम्यर्थः स्वविषयकतादृशेच्छाधीनत्वम् ।
संयोगः समवायो वेति । इयं सप्तमी प्रकृत्यर्थचर्मादेर्हननादिक्रिया-
तस्य क्रियायामन्वयः । तदेकदेश विषयितायां निरूपकत्वेन प्रकृत्यर्थस्या-
न्वयः (ग० व्यु० का० ७ पृ० ११६ ) ( का० व्या० पृ० ११ ) ।
स्वपदार्थश्चर्म । एवं च चर्मादिविषयकेच्छाधीना या व्याघ्रकर्मिका हनन-
• क्रिया तत्कर्ता इति वाक्यार्थबोधः । [ख फलत्वेनेच्छाविषयत्वम् ।
• यथा चर्मणि द्वीपिनं हन्तीत्यादौ सप्तम्यर्थः । अत्रायं विशेषो ज्ञेयः । चर्मा-
तथा च चर्मप्रकारकेच्छा प्रयोज्यद्वीपिहननानुकूलकृतिमान् इति बोध:
• उद्देश्यत्वं वा निमित्तत्वम् । यथा निमित्तात्कर्मयोगे इत्यादौ इत्याहुः ।
इति ( का० व्या० पृ० ११ ) । ग] शाब्दिकास्तु फलत्वम्
२ फलत्वेनेच्छा । यथा मशकनिवृत्तौ धूमं करोतीत्यादौ सप्तम्यर्थः ।
• संबन्धेन करोतीत्यर्थेन्वयः । तथा च मशकनिवृत्तीच्छा प्रयोज्यधूमकरणा-
अन मशकनिवृत्तिः फलम् । सप्तम्यर्थस्य मशकनिवृत्तीच्छायाः प्रयोज्यत्व-
श्रयः इति बोधः (का० व्या० पृ० ११ ) ।
 
५४ न्या० को●