2023-10-27 14:05:56 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

४२४
 
न्यायकोशः ।
 
इति वृद्धस्मरणं ज्ञेयम् । श्राद्धे भुजीत भवानित्यत्र लिडर्थनिमन्त्रितत्वैकदेशे

स्वकर्तव्यत्वबोधे धात्त्रर्थो विशेष्यत्वेनान्वेति । तथा च श्राद्धभोजनधर्मिया

या स्वकर्तव्यत्वधीः तज्जनकवाक्यप्रतिपाद्यो भवान् इत्याकारो बोध:
 

( श० प्र० श्लो० १०० टी० पृ० १५५-१५६) ।
 

 
<
निमित्तमात्रगुणत्वम्>
असमवायिकारण भिन्नत्वे सति निमित्तकारणगुण-

त्वम् ( ल० व० पृ० ३७ ) । यथा आत्मविशेषगुणानां ज्ञानादीन
 

निमित्तगुणत्वमेव ।
 
निमित्तम् –

 
<निमित्तम्>
१ ( कारणम्) समवायिकारणभिन्नमसमवायिकारणभिन्नं

कारणम् । यथा तुरीवेमादिकं पटस्य दण्डचक्रादिकं च घटस्य निर्मित

कारणम् ( त० सं० ) ( त० कौ० पृ० ८ ) । यथा वा आफ्न

विशेषगुणा निमित्तकारणानि ( भा०प० गु० श्लो० ८८-८९

तद्वदित्यर्थः ( त० कौ० १ पृ० ८) । स्वगतरूपस्य समवायिकर

समवायिकारणताभिन्ना असमवायिकारणताभिन्ना च या कारण

दण्डादौ यथाश्रुतलक्षणासत्त्वेन नातिव्याप्तिः इति ज्ञेयम् ।

मित्वे सति यत्कारणं तन्निमित्तकारणम् इति मध्वमतानुयायिन

( प्र० च० पृ० १४ ) । २ प्रयोजकम् । यथा रोधने बन्धने चा

योजने च गवां रुजः । उत्पाद्य मरणं वापि निमित्ती तत्र लिप्यते

(अङ्गिर० ) इत्यादौ । ३ ज्ञापकम् । यथा शकुनादि कार्यवि

( स्मृतिः ) निमित्तानि च पश्यामि विपरीतानि केशव (गीता० ११३८

निमित्तम् । अत्रोदाह्रियन्ते यथा निमित्तेषु च सर्वेषु ह्यप्रमत्तो भवेत

मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् (गीता० ११/३

अतः कालं प्रवक्ष्यामि निमित्तं कर्मणामिह ( ति० त० भविष्यपु

इत्यादीनि ( वाच० ) । यथा वा अनियतनिमित्तकं
 
नैमिति
नैमि
त्तिकं
 
इत्यादौ पुत्रजन्मग्रहणादि जातेष्टिस्नानादौ निमित्तम् ( म० प्र० :
 

 
। नैमिति
 

६० ) । अत्रोच्यते निमित्तमात्रमाश्रित्य यो धर्मः संप्रवर्तते ।

१०४ शाब्दिकास्तु उद्देश्यम् फलं वा । यथा निमित्तात्कर्मयोगे

स विज्ञेयः प्रायश्चित्तविधिर्यथा ॥ इति ( मल० त० ) (वाच०
 
.
 

 
अपरिण