2023-10-27 14:03:05 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
४२१
 
पृ० ५४ ) । [ ख ] अनिष्टबोधनद्वारा विध्यर्थप्रवर्तकं वाक्यम् । यथा

स एष वा व प्रथमो यज्ञो यज्ञानां यज्योतिष्टोमो य एतेनानिष्वाथान्येन

यजते (स: ) गर्ते पतत्ययमेवैतज्जीर्यते वा प्रमीयते वा ( श्रुतिः )

इत्येवमादि ( वात्स्या० २१११६४ ) ( गौ० वृ० २।१।६४ ) । [ग]

निषेध्यनिन्दापरं वाक्यम् । यथा बर्हिषि रजतं न देयम् इत्यादिनिषेधस्य

शेष: सोरोदीत् (तैत्ति० सं० १९५/१/१ ) असृग्धि रजतम् ( शत०

ब्रा० ) इत्यादि । अत्राम्नायते सोरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम् ( तैत्ति ०

सं० ११५ ११११ ) इति । अस्मिन्विषये तैत्तिरीयसंहितायां ( १/५/१)

कथा श्रूयते । पूर्व देवदैत्यसंग्रामोभूत् । तत्र लब्धं द्रव्यं देवैः कनिष्ठभ्रातु-

रग्नेनिकटे निक्षिप्तम् । तद् द्रव्यं गृहीत्वा पलायमानोग्निर्देवैर्निरुद्धः सन्नरो-

दीत् । तन्नेत्राश्रुणो
 
जातस्य रजतस्यामङ्गलत्वेन रजतदक्षिणादाननिन्दा
 

इति । असृग्धि रजतं यो बर्हिषि ददाति पुरास्य संवत्सरागृहे रुदन्ति

इति (शतपथब्रा० ) ( तै० सं० १/५/१/२) । अस्य वाक्यस्य निषेध्य-

रजतनिन्दापरत्वमस्ति ( म० प्र० पृ० ६४) । तथा हि रजतस्या-

सूपत्वेना योग्यत्वात् ऋतावृत्विग्भ्यो रजतदक्षिणा मा

संवत्सरात्प्राग्रोदनरूपानिष्टबोधनद्वारा बर्हिषि रजतदक्षिणादानं निन्दतीति ।

यथा वा असत्रं वा एतद्यदच्छन्दोमम् (तैत्ति ० सं० ७ । १४ । २ । ३ ) इत्या-

अकरणे असत्रम् इति निन्देयम् इति । [घ ] अनिष्टसाधनत्वबोधन-

दिश्च । अत्रायमभिप्रायः । सत्रं छन्दोमसूक्तयुक्तमेव कर्तव्यम् । तथा

द्वारा विध्यर्थप्रशंसावचनम् । यथा तैलस्त्रीमांससंभोगी पर्वस्वेतेषु वै

पुमान् । विषमूत्रभोजनं नाम प्रयाति नरकं ध्रुवम् ॥ इत्यादि ।

नहि निन्दा निन्द्यं निन्दितुं प्रवर्तते अपि तु विधेयं स्तोतुम् इति न्यायो-

नुसंधेयः ( वाच ० ) ।
 

 
<
निपात:-१ >
अधोदेशसंयोगानुकूलव्यापारः । यथा पयोधरोत्सेधनिपात-

(शाकु० अ० १) इत्यादौ । २ ( शब्दः ) यः शब्दः केवले यादृश स्वा

चूर्णिता: (कुमार० ५१२४ ) क च निशितनिपाता वज्रसाराः शरा

शब्दान्तरार्थस्य तादात्म्येनान्वयबोधं प्रत्यसमर्थः सुबादिप्रत्ययेभ्यः प्रत्येकं