2023-10-27 14:00:28 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
४१९
 
(वात्स्या० ५।१।३५ ) । अयं नित्यसमश्च आचार्यमते बाधदेश-

नाभासः सम्प्रतिपक्षदेशनाभासश्च भवति । वृत्तिकारमते तु विरुद्ध-

देशनाभासो भवति इति विज्ञेयम् ( गौ० वृ० ५/११३५) । [ख]

धर्मस्य नित्यत्वानित्यत्वविकल्पाद्धर्मिणि नित्यत्वसाधनम् । यथा शब्द

यदनित्यत्वं भवद्भिरुच्यते तन्नित्यमनित्यं वा । यदि नित्यम् तदा शब्द-

वृत्तेरेव तस्य सदातनत्वाच्छब्दस्यापि तथात्वमागतम् । अथानित्यम् तदा

नित्यत्वमिति ( नील० पृ० ४५ ) । [ग] धर्मस्य तदतद्रूपविकल्पानु-

शब्दे कदाचिदनित्यत्वाभावोस्तीति नित्य एव शब्दः इत्युभयथापि शब्दस्य

पपत्तितः । धर्मिणस्तद्विशिष्टत्वभङ्गो नित्यसमो भवेत् ॥ ( तार्किकरक्षा ) ।

त्रिविधम् । युक्ताङ्ग्रहीनत्वम् अयुक्ताङ्गाधिकत्वम् अविषयवृत्तित्वं चेति

तद्विविधम् । साधारणम् असाधारणं च । तत्राद्यं स्वव्याघातकम् । द्वितीयं
 

( सर्व० पृ० १५३ पूर्ण० ) ।
 

 
<
नित्यसमासः >
(समासः ) [ क ] स्वान्तर्गतनामसु विभक्तिमात्रप्रक्षेपेण

यलम्यार्थस्याबोधः सः । यथा कृष्णसर्प निर्मक्षिक असुर इत्यादिः ।

अत्रोक्तं जयादित्येन विभक्तिमात्रप्रक्षेपान्निजान्तर्गतनामसु । स्वार्थस्या-

वोधबोधाभ्यां नित्यानित्यौ समासकौ ॥ इति । अत्र कृष्णः सर्पः मक्षि-

काया नि: न सुरः इत्यादितस्तल्लभ्यस्य वैजात्यादेरग्रहात् लक्षणसमन्वयः

( श० प्र० श्लो० ३२ पृ० ४० ) । ख शाब्दिकास्तु समस्य-

मानयावत्पदरहित विग्रहवाक्यसूचितः समासविशेष: इत्याहुः ( वाच० ) ।

दृष्टान्तः । यथोक्तं मायावादिभिः आत्मा ह्याकाशवज्जीवैर्घटाकाशैरिवो-

दितम् । घटादिवञ्च संघातर्जातावेतन्निदर्शनम् ॥ इति । अत्र भाष्यम्

जातावुपगम्यमानायामेतन्निदर्शनं दृष्टान्तो य

यदा मन्दबुद्धिप्रतिपिपादयिषया श्रुत्यात्मनो जातिरुच्यते जीवादीनां तदा
 

इति ( शब्दार्थचि ० ) ( वाच० ) ।
 
<
निदर्शनाभास:
 
..
>
उदाहरण मानः पदार्थः । यथा नित्यः शब्दः
अमूर्तत्वात् । यदमूर्ते तन्नित्यं दृष्टम् यथा परमाणुः यथा स्थाली यथा
 
इति ( शब्दार्थचि ० ) ( वाच० ) ।
-उदाहरण मानः पदार्थः । यथा नित्यः शब्दः
 
-