This page has not been fully proofread.

न्यायकोशः ।
 
४१९
 
(वात्स्या० ५।१।३५ ) । अयं नित्यसमश्च आचार्यमते बाधदेश-
• नाभासः सम्प्रतिपक्षदेशनाभासश्च भवति । वृत्तिकारमते तु विरुद्ध-
• देशनाभासो भवति इति विज्ञेयम् ( गौ० वृ० ५/११३५) । [ख]
• धर्मस्य नित्यत्वानित्यत्वविकल्पाद्धर्मिणि नित्यत्वसाधनम् । यथा शब्द
यदनित्यत्वं भवद्भिरुच्यते तन्नित्यमनित्यं वा । यदि नित्यम् तदा शब्द-
वृत्तेरेव तस्य सदातनत्वाच्छब्दस्यापि तथात्वमागतम् । अथानित्यम् तदा
• नित्यत्वमिति ( नील० पृ० ४५ ) । [ग] धर्मस्य तदतद्रूपविकल्पानु-
शब्दे कदाचिदनित्यत्वाभावोस्तीति नित्य एव शब्दः इत्युभयथापि शब्दस्य
पपत्तितः । धर्मिणस्तद्विशिष्टत्वभङ्गो नित्यसमो भवेत् ॥ ( तार्किकरक्षा ) ।
त्रिविधम् । युक्ताङ्ग्रहीनत्वम् अयुक्ताङ्गाधिकत्वम् अविषयवृत्तित्वं चेति
तद्विविधम् । साधारणम् असाधारणं च । तत्राद्यं स्वव्याघातकम् । द्वितीयं
 
( सर्व० पृ० १५३ पूर्ण० ) ।
 
नित्यसमासः (समासः ) [ क ] स्वान्तर्गतनामसु विभक्तिमात्रप्रक्षेपेण
यलम्यार्थस्याबोधः सः । यथा कृष्णसर्प निर्मक्षिक असुर इत्यादिः ।
अत्रोक्तं जयादित्येन विभक्तिमात्रप्रक्षेपान्निजान्तर्गतनामसु । स्वार्थस्या-
वोधबोधाभ्यां नित्यानित्यौ समासकौ ॥ इति । अत्र कृष्णः सर्पः मक्षि-
काया नि: न सुरः इत्यादितस्तल्लभ्यस्य वैजात्यादेरग्रहात् लक्षणसमन्वयः
( श० प्र० श्लो० ३२ पृ० ४० ) । ख शाब्दिकास्तु समस्य-
• मानयावत्पदरहित विग्रहवाक्यसूचितः समासविशेष: इत्याहुः ( वाच० ) ।
दृष्टान्तः । यथोक्तं मायावादिभिः आत्मा ह्याकाशवज्जीवैर्घटाकाशैरिवो-
दितम् । घटादिवञ्च संघातर्जातावेतन्निदर्शनम् ॥ इति । अत्र भाष्यम्
जातावुपगम्यमानायामेतन्निदर्शनं दृष्टान्तो य
यदा मन्दबुद्धिप्रतिपिपादयिषया श्रुत्यात्मनो जातिरुच्यते जीवादीनां तदा
 
निदर्शनाभास:
 
.. अमूर्तत्वात् । यदमूर्ते तन्नित्यं दृष्टम् यथा परमाणुः यथा स्थाली यथा
 
इति ( शब्दार्थचि ० ) ( वाच० ) ।
-उदाहरण मानः पदार्थः । यथा नित्यः शब्दः
 
-