2023-10-27 13:58:36 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

४१८
 
न्यायकोशः ।
 
तन्नित्यमिह कीर्तितम् इति ( ति० त० ) ( वाच० ) । इदं च

कर्मणां नित्यत्वमिति ज्ञेयम् ( त० प्र० ख० ४ पृ० १०३ ) ( म०प्र०)

( ल० म० ) । यदकरणे प्रत्यवाय इत्यत्राकरणे इत्यस्य विहिततत्कालीता-

करण इत्यर्थः । तेन अन्यदा संध्यावन्दनाकरणेपि न क्षतिः (त०

प्र० ख० ४ पृ० १०३) । तादृशनित्यत्वस्योदाहरणं यथा अहारः
 

संध्यामुपासीत इत्यादौ संध्योपासनाया नित्यत्वम् इत्याहुः ( ल० म० //
 
त्रिधा
 

अत्रोच्यते नित्यं नैमित्तिकं चैव नित्यनैमित्तिकं तथा । गृहस्थस्य

कर्म तन्निशामय पुत्रक । पञ्चयज्ञादिकं नित्यं यदेतत्कथितं तव

नैमित्तिकं तथा चान्यत् पुत्रजन्मक्रियादिकम् ॥ नित्यनैमित्तिकं वय

पर्वश्राद्धादि पण्डितैः इति ( श्रा० त० ) ( मार्के० पु० ) ( वाच० /-

[ ५ ] नैरन्तर्यमिति काव्यज्ञा आहुः ।
 

 
<
नित्यसमः>
( जातिः ) [क] नित्यमनित्यभावादनित्ये नित्यत्वोपपत्ते त

समः ( गौ० ५ । १ । ३५ ) । तदर्थश्च [१] अनित्यस्य भावः

त्वम् । तस्य नित्यं सर्वकालं स्वीकारे अनित्ये शब्दे नित्यत्वं

इत्यापादनं नित्यसमः । अयमाशयः । अनित्यत्वस्य नित्यमस्वीक

अनित्यत्वाभावदशायां तस्यानित्यत्वं न इति तस्य नित्यत्वापत्तिः

स्वीकार इत्यभ्युपगन्तव्यम् । तथा च शब्दस्यापि नित्यत्वापा

नहि दण्डाभावदशायां दण्डी इत्युच्यते । अतः अनित्यत्वस्य नियम

इत्याचार्याः । [२] वृत्तिकारास्तु अनित्यस्य भावो धर्मस्तस्य निल

भ्युपगमे अनित्यत्वेनाभ्युपगतस्य नित्यत्वं स्यात् । यथा क्षितिः सका

त्यानित्यक्षितेर्धर्मः सकर्तृकत्वं त्वया क्षितौ नित्यमुपेयते न व

चेत् तदा साध्याभावादंशतो बाधः । अथ क्षितौ नित्यमेव सकर्त

मुपेयते तदा क्षितेर्नित्यत्वं स्यात् इत्याहुः ( गौ० वृ०)

नित्यसमस्योदाहरणं यथा अनित्यः शब्द इति प्रतिज्ञायते ।

द्धर्मिणोपि सदाभाव इति नित्यः शब्द इति । अथ न सर्वदा

अनित्यत्वस्याभावान्नान्नित्यः शब्दः । एवं नित्यत्वेन प्रत्यवस्थाना
 
अनित्य
 
1१/३५
तदनिर
 
सदाभा